________________
શ્રુ સાકા
થતભિષા
ધનિષ્ઠા
શ્રવણુ
અભિજિત્
ઉત્તરાષાઢા
પૂર્વાષાઢા
३४ :
€. 1.
હેત
ચિત્રા
સ્વાતિ
વિશાખા
અનુરાધા
જ્યેષ્ઠા
भू.
योगां के विषर्मको, देयो ऽष्टा विशति समे । अर्द्ध कृत्वाश्विनी, पूर्वी मकभ मुनिं दीयते ।
[शीघ्रशोध ] અથ – જો ચાળના એક વિષમ હાય, તે તેમાં એક ઉમેરવા અને સમ હાય, તે! તેમાં અઠ્ઠાવીસ ઉમેરીને તેના અર્ધા કરવા પૂર્વે જો અંક હાય તેને મથાળે મૂકવા.
विष्कं मे चा श्विवीनी देया प्रीतौ, स्वाति निगद्यते । सौभाग्ये च विशाखा, स्यादा युष्मान भरणी युतः । शोभने कृत्तिका देया, अनुराधा च गण्डके । रोहिणी च सुकर्मारव्ये, घृतौ ज्येष्ठा प्रकीर्तिता ॥ गण्डे मूलं मृगः शूले, वृद्धो चार्दा निगद्यते । पूर्वाषाढा ध्रुवं प्रोक्ता, व्याघाते च हर्षणे चोत्तराषाढा, वज्र े पुष्य
पुनर्वसुः ॥
प्रकीर्तितः । व्यतीपात के ||
अभिजिच्च तथा सिद्धा,
वरीयसी श्रुति दया, शिवै घनिष्ठा दातव्या,
साध्ये शतभिषा देया, पूर्वा भाद्रपदा शुक्ले,
वाश्लेषा
परिघे च मघा तथा । सिद्धी पूर्वा च फाल्गुनी ॥ शुभे चोत्तर फाल्गुनी ।
हस्ते
ब्रह्मा
प्रकीर्तितः ॥
• વિભાગ પહેલા