________________
३१.
તત્વાર્થસૂત્ર स्तेनप्रयोगतदाहृतादानविरुद्धराज्यातिक्रमहीनाधिकमानोन्मानप्रतिरूपकव्यवहाराः । २२ ।
परविवाहकरणेत्वरपरिगृहीताऽपरिगृहीतागमनाऽनङ्गक्रीडातीव्रकामाभिनिवेशाः । २३ ।
क्षेत्रवास्तुहिरण्यसुवर्णधनधान्यदासीदालकुप्यप्रमाणातिकमाः । २४ ।
ऊर्ध्वाधस्तिर्यग्व्यतिक्रमक्षेत्रवृद्धिस्मृत्यन्तर्धानानि । २५ ।
आनयनप्रेष्यप्रयोगशब्दरूपानुपातपुद्गलक्षेपाः २६
कन्दर्पकौत्कुच्यमौखर्याऽसमीक्ष्याधिकरणोपभोगाधिकत्वानि । २७।
योगदुष्पणिधानाऽनादरस्मृत्यनुपस्थापनानि ।२८।
अप्रत्यवेक्षिताप्रमार्जितोत्सर्गादाननिक्षेपसंस्तारोपक्रमणानादरस्मृत्यनुपस्थापनानि । २९ ।
सचित्तसम्बद्धसंमिश्राऽभिषवदुष्पक्काहाराः ।३०।
सचित्तनिक्षेपपिधानपरव्यपदेशमात्सर्यकालातिक्रमाः । ३१ ।
जीवितमरणाशंसामित्रानुरागसुखानुबन्धनिदानकरणानि । ३२ ।
વ્રત અને શીલમાં પાંચ પાંચ અતિચારે છે. તે અનુક્રમે આ પ્રમાણે
બન્ધ, વધ, છવિચ્છેદ, અતિભારનું આપણું અને અનપાનને નિરોધ એ પાંચ અતિચાર પ્રથમ અણુવ્રતના છે,