________________
१५७
परात्मनिन्दाप्रशंसे सदसद्गणाच्छादनोद्भावने च नीचेगौत्रस्य ॥ २४ ॥ तद्विपर्ययो नीचैर्वृत्त्यनुत्सेको चोत्तरस्य ॥ २५ ॥ विघ्नकरणमन्तरायस्य ॥ २६ ॥
सप्तमोऽध्यायः हिसानृतस्तेयाब्रह्मपरिग्रहेभ्यो विरतिव्रतम् ॥ १ ॥ देशसर्वतोऽणुमहती ॥२॥ तत्स्थैर्यार्थ भावनाः पञ्च पञ्च ॥ ३ ॥ हिसादिविहामुत्र चौपायावद्यदर्शनम् ॥ ४॥
. गुणोच्छा० -स० । गुणच्छा. -रा० लो० । सि-वृ० समत- 'गुणच्छा' है।
२ 'पञ्च पञ्चश.' सि-वृ-पा० । अकलक के सामने 'पञ्चशः' पाठ होने की आशंका की गई है । इस सूत्र के बाद वाङ्मनोगुप्तीर्यादाननिक्षेपणसमित्यालोकितपानभोजनानि पञ्च ॥ ४ ॥ क्रोधलोभभीरुत्वहास्यप्रत्याख्यानान्यनुवीचिभाषणं च पञ्च ॥ ५ ॥ शून्यागारविमोचितावासपरोपरोधाकरणभैक्ष(क्ष्य -N०)शुद्धिसद्धर्मा (सधर्मा -लो०)विसंवादाः पञ्च ॥ ६ ॥ स्त्रीरागकथाश्रवणतन्मनोहराङ्गनिरीक्षणपूर्वरतानुस्मरणवृष्यष्टरसस्वशरीरसंस्कारत्यागाः पञ्च ॥ ७ ॥ मनोज्ञामनोजेन्द्रियविषयरागद्वेषवर्जनानि पञ्च ॥ ॥ ऐसे पाँच सूत्र स० रा० लो० मे हैं जिनका भाव इसी सूत्र के भाष्य में है।
३ -मुत्रापाया -स० रा. ग्लो० ।