________________
४५६
योगशास्त्र.
हवे चोथातुं खरूप कहे बे. केवलिनः शैलेशी, गतस्य शैलवदकंपनीयस्य ॥
उत्सन्नक्रियमप्रति, पाति तुरीयं परमशुक्लं ॥ ए॥ अर्थः- शैलेशी प्रत्ये प्राप्त भएला, तथा पर्वतनी पेठे निष्कंप एवा केवलीने उत्सन्न क्रियावावं, अने अप्रतिपाति एवं जे ध्यान थाय ने, तेने उत्कृष्टुं चोथु शुक्लध्यान जाणवू. तथा,
एकत्र योगनाजा, माद्यं, स्यादपरमेकयोगानां ॥
तनुयोगिनां तृतीयं, निर्योगाणां चतुर्थ तु॥२०॥ अर्थः- एकत्र योगीने पेहेलुं, एकयोगीने बीजूं, थोडा योगीने त्रीजु, श्रने निर्योगीने चोथु ध्यान थाय बे.
बद्मस्थितस्य यन, मनः स्थिरं ध्यानमुच्यते तझैः॥ निश्चलनंगं तफ्त, केवलिनां कीर्तितं ध्यानं ॥११॥ अर्थः- ध्यानना जाणनाराए जेम, बद्मस्थनां स्थिर मनने ध्यान कहेलु बे, तेम केवलीउनां निश्चल शरीरने पण ध्यानरूप कहेढुं . तथा,
पूर्वान्यासाजीवो, पयोगतः कर्मजरणदेतोर्वा ॥
शब्दार्थबहुत्वाचा, जिनवचनाद्वान्ययोगिनोध्यानं ॥१२॥ अर्थः- पूर्वना अन्यासथी जीवना उपयोगथी, अथवा कर्मोनी निजराना हेतुथी, अथवा शब्दार्थनी बाहुलताथी, अथवा जिनवचनथी पण अयोगीनुं ध्यान कहेवाय बे. तथा,
आये श्रुतावलंबन, पूर्वे पूर्वश्रुतार्थसंबंधात् ॥ पूर्वधराणां बद्म, स्थयोगिनां प्रायशोध्याने ॥१३॥ अर्थः- पेहेलां श्रुतोना अवलंबनपूर्वक पूर्वश्रुतार्थना संबंधी प्रायः करीने पूर्वधर एवा बद्मथी योगिने ध्यानमा जोडाय . तथा,
सकलालंबनविरह, प्रथिते द्वे त्वंतिमे समुद्दिष्टे ॥ निर्मलकेवलदृष्टि, झानानां दीणदोषाणां ॥ १४॥ अर्थः- क्षीण थएल ने दोषो जेमना, एवा निर्मल केवलज्ञानियोने सकल आलंबनना विरहथी प्रसिद्ध एवां बेबां वन्ने थाय डे. तथा,