________________
૨૯૦
(८१) ॐ पार्श्वनाथाय ह्रीँ । (८-२) ॐ ह्रीँ पार्श्वनाथाय ह्रीँ ।
(63) ॐ ह्रीँ अर्ह श्री पार्श्वनाथाय नमः ।
જપ-રહસ્ય
१
(८४) ॐ ह्रीँ श्रीँ कलिकुण्डस्वामिने नमः । (4) ॐ नमो भगवते पार्श्वनाथाच क्षेमङ्कराय हीँ नमः | (९) ॐ ह्रीँ श्रीँ धरणेन्द्र - पद्मावती - पूजिताय श्री शंखेश्वरपार्श्वनाथाय नमः ।
(८७) ॐ ह्रीँ श्रीँ धरणेन्द्र - पद्मावती - परिपूजिताय श्री शंखेवर पार्श्वनाथाय नमः |
(८) श्री धरणेन्द्र - पद्मावती - सहिताय ॐ ह्रीँ श्री शखेश्वर पार्श्वनाथाय नमः |
(८) ॐ ह्रीँ नमः । (हीँ अरविद्या)
(१००) ॐ ह्रीँ ऐं क्लीँ श्री पद्मावतीदेव्यै नमः | (१०१) ॐ ह्रीँ आ क्रोँ ह्रीँ ऐं क्लीं हमौ पद्मावत्यै नमः । (१०२) ॐ ह्रीँ श्रीँ अहँ नमिऊण पास विहर वसह जिणफुलिंग ॐ ह्रीँ श्रीँ नमः | ( चिन्तामणि मंत्र) આ જૈન મત્રોની વિધિ માટે અમારા રચેલા નમસ્કાર–મંત્રસિદ્ધિ ગ્રંથનું ૩૨-૩૩-૩૪મું પ્રકરણ જુએ. (२) आयोजि मंत्रो લક્ષ્મીપ્રાપ્તિ-વૃદ્ધિ-સ્થિરતા માટે
મહાલક્ષ્મીના બધા મંત્ર ઉપયેગી છે. મહાલક્ષ્મીની છખી તથા મહાલક્ષ્મીય ત્રનુ પ્રથમ પૂજન કરીને તથા તેનુ સ્તાવ ખેલીને રાજ ૧૦૦૦ મત્રના જપ કરવા; આ વખતે