________________
-
आचारागसत्रे
(२) पक्ष-विचार:कृष्णपक्षे-प्रतिपद आरभ्य पञ्चमी यावत्तिथयः शुभाः । षष्ठीतः समारभ्य दशमी यावत्तिथयो मध्यमाः । एकादशीतः प्रारभ्यामावास्यां यावदशुभाः।
___ शुक्लपक्षे तुमतिपत्तिथितः पञ्चमी पर्यन्तमशुभाः । षष्ठीतो दशमी यावन्मध्यमाः। एकादशीतः समारभ्य पूर्णिमान्तास्तिथयः शुभाः।
(४) तिथि-विचार:दीक्षायां प्रतिपत् (१), तृतीया (३), पञ्चमी (५), सप्तमी (७), एकादशी (११), त्रयोदशी (१३) च प्रशस्ता।
(२) पक्ष-विचारकृष्ण पक्ष में प्रतिपदा से लेकर पञ्चमी पर्यन्त तिथिया शुभ है। षष्ठी से लेकर दशमी तक की तिथियां मध्यम है, और एकादशीसे लेकर अमावास्या तक अशुभ तिथियां है।
शुक्ल पक्ष में प्रतिपदा से लगाकर पश्चमी तक अशुभ हैं, षष्ठी से दशमी तक मध्यम है और एकादशी से पूर्णिमा तक की तिथियां शुभ है ।
(३) तिथि-विचार
दीक्षा के विषयमें प्रतिपदा, तृतीया, पञ्चमी, सप्तमी, एकादशी और त्रयोदशी प्रशस्त है।
(२) पक्ष-वियारકૃષ્ણ પક્ષમાં પડવેથી પાંચમ સુધીની તિથિઓ અશુભ છે. છઠ્ઠથી લઈને દશમ સુધીની તિથિઓ મધ્યમ છે, અને એકાદશી–અગીયારસથી લઈને અમાવાસ્યા સુધીની તિથિએ અશુભ છે.
શુકલ પક્ષમાં–પડવેથી લઈને પાંચમ સુધીની તિથિઓ અશુભ છે. છઠ્ઠથી દશમી સુધી મધ્યમ છે, અને એકાદશીથી પુનમ સુધીની તિથિએ શુભ છે.
(3) तिथि-विचारદીક્ષાના વિષયમાં પડવે, ત્રીજ, પાંચમ, સાતમ, એકાદશી અને તેરસ, આ तिथिय। त्तम छ. . .