________________
७२०
- आचारागसूत्रे आधे चाध्ययने प्ररूपितमिदं संसारचक्रेऽनिशं,
भ्राम्यन् दिक्षु विदिक्षु गच्छति ततश्चात्मा समागच्छति । इत्येवं कथित मही-जल-शिखि-प्राण-द्रमाणां तथा,
___ जीवत्वं त्रस-कायिकस्यचतदारम्भे परिज्ञाऽपि च ॥१॥ इति श्री-विश्वविख्यात-जगहल्लभ-प्रसिद्धवाचक-पञ्चदशभापाकलित
ललितकलापालापक-प्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मायक-वादिमानमर्दकश्रीशाहछत्रपति-कोल्हापुरराजप्रदत्त-'जैनशास्त्राचार्य ' पदभूषितकोल्हापुरराजगुरु-वालब्रह्मचारि-जैनाचार्य-जैनधर्मदिवाकर-पूज्यश्रीघासीलालबति विरचितायाम् आचारागसूत्रस्याऽचारचिन्ता मणिटीकायां शस्त्रपरिज्ञाख्यं प्रथममध्ययनं संपूर्णम् ॥ १॥ . . .
प्रथम अध्ययन में यह निरूपण किया गया है कि आत्मा संसार चक्र में पडकर नाना दिशाओं में और नाना विदिशाओं में निरन्तर भ्रमण करता रहता है । साथ ही पृथ्वी, अप, तेज, वायु वनस्पति और, त्रस की सचित्तता भी सिद्ध की गई है, और उनकी आरम्भ करने में परिज्ञा भी प्रदर्शित की गई है ॥ १ ॥
॥ इति श्री-आचारागसूत्रकी 'आचारचिन्तामणि' टीका के, हिन्दी अनुवाद में 'शस्त्रपरिज्ञा' नामक प्रथम अध्ययन
सम्पूर्ण ॥१॥
પ્રથમ અધ્યયનમાં એ નિરૂપણ કરવામાં આવ્યું છે કે –આત્મા સંસારચક્રમાં પડીને અનેક દિશાઓમાં અને અનેક વિદિશાઓમાં નિરન્તર ભ્રમણ કરતા રહે છે. સાથેજ પૃથ્વી, અપ, તેજ, વાયુ, વનસ્પતિ અને વ્યસની સચિત્તતા પણ સિદ્ધ કરી છે. અને તેને આરંભ કરવામાં પરિજ્ઞા–વિવેક પણ પ્રદર્શિત કરેલ છે. !! ૧ ll
॥धति श्री मायारागसूत्रनी 'आचारचिन्तामणि' टान गुमराती मनुवाहमा 'शस्त्रपरिज्ञा' नामर्नु प्रथम अध्ययन सम्पूर्ण ॥१॥