________________
आचारचिन्तामणि-टीका अवतरणा १८ व्याधिनाशकत्वम्, क्षतक्षयादिसकलातङ्कनिवा- सर्वघातिप्रभृतिसकलकर्मनाशकरकत्वम् ,
त्वम् ।
१९ विकसनशीलत्वम्, मुकुलितपत्रस्फुटन स्वभाव- अनन्तकालप्रसुप्तात्मगुणविकात्वम् ,
सित्वम् । २० तृष्णानिवारकत्वम् , अभिलापापहारकत्वम् , विषयाभिलापनिवर्तकत्वम् । २१ मूर्छाहारकत्वम् , नष्टचेष्टानिवारकत्वम् , मोहविनाशकत्वम् ।
(१८) व्याधिनाशकत्व, भय आदि समस्त व्याधियोको सर्वघाति आदि समस्त कर्मोंका हटानेवाला ।
नाश करने वाला।
(१९) विकसनशीलत्व, क्रमशः विकसित होता जानेवाला। अनादिकालसे सोये पडे आत्मा
के गुणोंका विकास करनेवाला।
(२०) तृष्णानिवारकत्व, लालसा हटानेवाला ।
विषयों की अभिलाषा दूर करने वाला।
(२१) मूर्छाहारकत्व,
मूर्छा (बेहोशी) मिटाने वाला।
मोह का नाशक ।
प
.
(૧૮) વ્યાધિ વિનાશક- ભય આદિતમામ વ્યાધિઓને સર્વઘાતિ પ્રકૃતિ આદિ
નિવારણ કરનાર, તમામ કર્મોને નાશ કરનાર, (૧) વિકાસવાપણું ક્રમશઃ વિકાસ પામવાવાળા. અનાદિ કાલથી સુતા પહેલા
આત્માના ગુણને વિકાસ ४२ना२.
(२०) तृनिवा२४ा. दासस्य २ ४२ना२.
વિષયેની અભિલાષા દૂર
४२ना२.
(૨૧) મૂછનિવારકપણું. બેભાનપણું મટાડનાર
મેહ નાશ કરનાર,