________________
आचाराङ्गमुत्रे
६३४
इह = मनुष्यलोके एकेषां श्रमणनिर्ग्रन्थोपदेशसंजातसम्यगवबोधवैराग्याणामात्मार्थिनामेवं ज्ञातं = विदितं भवति । किं ज्ञातं भवतीत्याकाङ्क्षायामाह - 'एष खलु० ' इत्यादि ।
एषः वनस्पतिशस्त्रसमारम्भः खलु निश्चयेन ग्रन्थः कर्मवन्धः, कारणे कार्योंपचारात् कारणभूतो वनस्पतिशस्त्रसमारम्भ एवं कर्मबन्धरूपो ग्रन्थ इत्युच्यते । एवमग्रेऽपि वोध्यम् । तथा एपः वनस्पतिशस्त्रसमारम्भः मोह :- विपर्यास:अज्ञानम् । तथा-एष एव मारः - मरणं - निगोदादिमरणरूपः । तथा एष एव नरकः = नारकजीवानां दशविधयातनास्थानम् ।
इस मनुष्य लोक में जिन्हें श्रमण निर्गयों के उपदेश से सम्यग्ज्ञान और वैराग्य उत्पन्न हो गया है, उन्हीं को यह विदित होता है । क्या विदित होता है ? इस शका का समाधान करने के लिए आगे कहते हैं-' एष खलु ग्रन्थ० ' इत्यादि ।
2
वनस्पतिकाय का आरंभ निश्चय से ग्रंथ अर्थात् कर्मबंधरूप है । कारण में कार्य का उपचार करके आरंभ को कर्मबंध कहा है । वस्तुतः वह कर्मबंध का कारण है । इसी प्रकार आगे भी समझ लेना चाहिए ।
वनस्पतिकाय का समारंभ मोह अर्थात् अज्ञान है - अज्ञानजनक है । यह मार है अर्थात् निगोद आदि में मृत्यु का कारण है । यह नरक है अर्थात् नारकी जीवों को दश प्रकार की यातना का कारण है ।
આ મનુષ્યલેાકમાં જેને નિન્ગેાના ઉપદેશથી સભ્યજ્ઞાન, અને વૈરાગ્ય ઉત્પન્ન થઇ ગયા છે. તે આ જાણે છે. શું જાણે છે ? એ શંકાનું સમાધાન કરવા भोटे भागण अड्डे छे, ' एष खलु ग्रन्थ० ' - छत्याहि.
વનસ્પતિકાયના આરંભ નિશ્ચય ગ્રંથ છે અર્થાત્ કખ ધરૂપ છે, કારણુમાં કાર્યના ઉપચાર કરીને આરભને કર્માંધ કહે છે, વસ્તુતઃ તે કર્મ ખંધનું કારણ છે. એ પ્રમાણે આગળ પણ સમજી લેવું જોઈએ.
વનસ્પતિકાયના સમારંભ માહે અર્થાત્ અજ્ઞાન છે—અજ્ઞાનજનક છે, તે માર છે, અર્થાત્ નિગેદ આદિમાં મૃત્યુનું કારણ છે. તે નરક છે, અર્થાત્ નારકી જીવાને દસ પ્રકારની યાતનાઓનું કારણ છે.
}
1