________________
६२८
आचारास्त्रे मालिकादिवन्धनेन, प्रतिमोपरि सचित्तपत्रपुष्पादिक्षेपणेन सचित्तनालिकेरदाडिमरसालफलादिनैवेद्योपचारेण च वनस्पतिहिंसां कारयन्तस्ते तदाश्रिताननेकविधान् त्रसस्थावरान् प्राणिनो घातयन्ति । नहि-वीतरागाणां सावद्या सपर्या समुचिता, 'एस खलु गंथे' इत्यादिवचनेन सर्वारम्भाणामस्मिन्नेवागमे तैः साक्षात् प्रतिपिद्धत्वात् । नहि तत्तत्यागिभ्यस्तत्तत्त्यक्तद्रव्यसमर्पणं तुष्टिकरं भवतीति । नहि लोके मद्यमांसत्यागिभ्यो मद्यमांससमर्पणं तत्परितोपाय जायते । अलं वहुना ! हरितकन्दमूलादित्यागिनः श्रावका अपि न हरितकन्दमूलादिसमर्पणेन संतुष्यन्तीति विचारयन्तु मनीषिणः ॥ सू० ५॥ ___ अथ सुधर्मा स्वामी जम्बूस्वामिनं जगाद-'तत्थ.' इत्यादि। वन्दनवार बाधकर, प्रतिमा पर सचित्त पत्ते, फूल आदि चढाकर, सचित्त नारियल, दाडिम, आम आदि नैवेद्य के उपचार से वनस्पति को हिंसा करते हुए वे वनस्पति-आश्रित अनेक प्रकार के त्रस-स्थावर जीवों का घात करवाते हैं । वीतराग देव की पूजा सावध होना उचित्त नहीं है । 'एस खलु गंथे.' इत्यादि कथन द्वारा इसी आगम में समस्त आरंभों का वीतराग भगवान्ने साक्षात् निषेध किया है । जो पुरुष जिस वस्तु का त्यागी है, उसकी तुष्टि उस वस्तु को अर्पित करने से नहीं हो सकती । लोक में मद्य-मांस का त्याग करने वालों को मद्य-मांस की भेट संतोषजनक नहीं होती। अधिक क्या कहे ! हरित कंद मूल के त्यागी श्रावक भी हरित कन्द मूल की भेंट से प्रसन्न नहीं होते है । बुद्धिमान् पुरुष स्वयं विचार करलें ॥ सू० ५ ॥
सुधर्मा स्वामी जम्बूस्वामी से कहते है-'तत्थ.' इत्यादि ।
વંદનવાર બાંધીને, પ્રતિમા ઉપર સચિત્ત પાંદડા, ફૂલ આદિ ચઢાવીને, સચિત્ત નાળિએર, દાડમ, આંબા આદિ નૈવેદ્યને ઉપચારથી વનસ્પતિની હિંસા કરીને તે વનસ્પતિ–આશ્રિત અનેક પ્રકારના ત્રસ–સ્થાવર જીનો ઘાત કરાવે છે. વીતરાગદેવની પૂજા સાદ્ય હોય ते योग्य नथी. 'एस खलु गंथे.' त्याहि ४थन द्वारा सा मागममा तमाम सभाરંભને વીતરાગ ભગવાને સાક્ષાત્ નિષેધ કર્યો છે. જે પુરુષ જે વસ્તુના ત્યાગી છે, તેની પ્રસન્નતા તે વસ્તુને અર્પણ કરવાથી થઈ શકતી નથી. લોકમાં મધમાંસના ત્યાગી–ત્યાગ કરવાવાળાને મદ-માંસની ભેટ સંતોષ ઉત્પન્ન કરતી નથી, અધિક શું કહીએ! લીલા કંદમૂળના ત્યાગી શ્રાવક પણ લીલા કન્દમૂળની ભેટથી પ્રસન્ન થતા નથી તે બુદ્ધિમાન પુરુષ પોતે વિચાર કરી લીએ. એ સૂ૦ પ
सुधर्मा पाभी भ्यू स्वाभीर ४९ छ-'तत्य.' त्यादि