________________
आचारचिन्तामणि-टीका अध्य. १ उ. ५ सू. २ वनस्पतिजीवोपघात दुष्फलम् ६१७
एवं च वनस्पतिनिष्पन्नेषु शब्दादिगुणेषु वर्तमानः संसारं प्राप्नोति, स च संसारी रागद्वेषमलिनात्मकतया पुनः शब्दादिगुणेषु वर्तमानश्चतुर्गतिकसंसारतो न कदाचिद् बहिर्यातीत्यर्थः ।। मू० २॥
___ शद्वादिगुणोपलब्धिमात्रं न संसारान्तःपतनस्य कारणं, किन्तु तत्र मूच्छेवेत्याह -'उड्ढं'. इत्यादि।
उड्ढं अहं तिरियं पाईणं पासमाणे रूवाई पासइ, सुणमाणे सद्दाइं सुणेइ । उड्दं अहं तिरियं पाईणं मुच्छमाणे रूवेसु मुच्छइ सद्देसु यावि । एस लोए वियाहिए ॥ सू० ३॥
__ छाया
उर्ध्वम् अधः तिर्यक प्राचीनं पश्यन् रूपाणि पश्यति, शृण्वन् शद्वान् शृणोति, ऊर्ध्वम् अधः तिर्यक् प्राचीन मूर्छन् रूपेषु मूर्च्छति, शब्देषु चापि । एष लोकः व्याख्यातः॥ सू० ३॥
इस प्रकार वनस्पति से तैयार होने वाले इन्द्रिय-विषयों में वर्तमान जीव संसार प्राप्त करता हैं । संसारी जीव राग-द्वेष से मलिन होता है, अतः फिर विषयों में प्रवृत्त होता है । इस प्रकार वह कभी संसार से बाहर नहीं निकल पाता ॥सू० २॥
शब्द आदि विषयों को ग्रहण करने मात्र से संसार में पतन नहीं होता परन्तु उन में मूर्छा (गृद्धि) होना ही पतन का कारण है, यह कहते है-'उढ्ढ.' इत्यादि ।
___ मलार्थ—ऊपर, नीचे, और सामने तिरछी दिशा में दृष्टि डालता हुआ रूपों को देखता है, सुनता हुआ शब्द सुनता है । ऊपर, नीचे और सामने तिरछी दिशा में रूपोंमें मूर्छित होता है और शब्दों में भी। यह लोक कहा गया है ॥ सू० ३ ॥
એ પ્રમાણે વનસ્પતિથી તૈયાર થવાવાળા ઇન્દ્રિય વિષયમાં વર્તમાન જીવ સંસારને પ્રાપ્ત કરે છે. સંસારી રાગદ્વેષથી મલિન થાય છે, તેથી ફરીને વિશ્વમાં પ્રવૃત્ત થાય છે. આ પ્રમાણે તે કઈ દિવસ સંસારથી બહાર નીકળી શકતા નથી (સૂ.૨)
શબ્દ આદિ વિષને ગ્રહણ કરવા માત્રથી સંસારમાં પતન થતું નથી. પરંતુ तेमा भू (द्धि) थपाथीपतन थाय छे. ते ४ छ-'उड्ढे. त्याहि.
મૂલાર્થ–ઉપર, નીચે અને સામે તિરછી દિશામાં દષ્ટિ નાંખીને પિને જુવે છે, સાંભળતા થકા શબ્દ સાંભળે છે, ઉપર નીચે અને સામે તિરછી દિશામાં રૂપમાં भने Avोमा ५ भूर्छित थाय छे. - a वाय छ. ।। 3 ।। प्र. आ.-७८