________________
.५९८
आचाराङ्गमुत्रे
दीनि । हरितानि - तन्दुलीयक- वस्तुल- मार्जारपादिका - पालङ्क्यादीनि । ओषध्यःशालि - व्रीहि- गोधूम - यव - बर्जरी - मुद्र - मापादयः । जलरुहाः - उत्पल - पद्म-कुमुद - नलिन - पुण्डरीक - शतपत्र - सहस्रपत्र - कोकनदा - रविन्द - पनक - पनकचट्ट - शैवालादयः । कुणाः भूमिस्फोटकाssपकाय - सर्पच्छत्रादयः ।
उक्ताः प्रत्येकशरीरा वनस्पतयः । अथ साधारणशरीराः प्ररूप्यन्तेसाधारण नामकर्मोदयादनन्तानां जीवानां साधारणमेकं शरीरं भवति । तस्मात् साधारणमेकं शरीरं येषां ते साधारणशरीराः ।
ननु कथमनन्तजीवानामेकं शरीरं संभवति, तथाहि - यः खलु प्रथमं कहलाते है | तन्दुलीयक, वस्तुल, मार्जारपादिका, पालंकी आदि को हरित कहते है । शालि व्रीहि (धान) ओ गेहूँ, जौ, बाजरी, मूग, उडद आदि के पौधे ओषधि कहलाते है । उत्पल, पद्म, कुमुद, नलिन, पुण्डरीक शतपत्र, सहस्रपत्र, कोकनद, अरविन्द, पनक, पनकचट्ट, शैवाल आदि को जलरुह कहते है । भूमिस्फोटक, आपकाय और सर्पछत्र आदि कुहण कहलाते है ।
यहाँ तक प्रत्येकशरीर वनस्पति का विवेचन हुआ । साधारणशरीर का प्ररूपण इस प्रकार है
साधारण नामकर्म के उदय से अनन्त जीवों का एक साधारण होता है । जिनका शरीर साधारण अर्थात् एक हो, वे साधारणशरीर कहलाते है ।
शङ्का — अनन्त जीवों का शरीर एक कैसे हो सकता हो ? क्यों कि पहले
वस्तुस (जथुवा) भार्लश्याहि, पास डी (सुवापास४) साहिने हस्ति उहे छे. शाली, श्रीद्धि (धान्य) गेहूं-ध, ४५, मारो, भग, आउछ आहि योषधि उडेवाय छे उत्यस, पद्म, भुह, नलिन, पुंडरीड, शतपत्र, सहखपत्र, ओम्नह, अरविंह, पन४, पनयट्ट. શૈવાલ આદિને જલરુહ કહે છે. ભૂમિસ્ફાટક, આપકાય અને સર્પ છત્ર माहि- हुड उवाय छे.
અહિં સુધી પ્રત્યેક વનસ્પતિનું વિવેચન થયુ, સાધારણ શરીરનું પ્રરૂપણુ આ પ્રકારે છે— સાધારણનામકર્માંના ઉદયથી અનન્ત જીવાનુ એક સાધારણશરીર હાય છે. જેનું શરીર સાધારણુ અર્થાત્ એક હેાય તે સાધારણશરીર કહેવાય છે.
શંકા- અનન્ત થવાનાં શરીર એક કેવી રીતે હોઈ શકે છે ? કેમકે પહેલ વહેલા