________________
आचारचिन्तामणि-टीका अध्य०१ उ.४.६अग्निकायसमारम्भकत निरूपणम् ५६३ सन्तीति पश्य । इमे सूक्ष्मवादाग्निकायसमारम्भकरणे भीतास्त्रस्ता उद्विग्नास्त्रिकरणत्रियोगैरग्निकायसमारम्भपरित्यागिनो विद्यन्ते तानवलोकयेत्यर्थः ।
एके पुनरन्ये तु 'वयमनगाराः स्मः' इति साभिमानं प्रवदमानाः 'वयमेवाग्निकायजीवरक्षणपरा महाव्रतधारिणः' इति प्रलपन्तो द्रव्यलिगिनः सन्ति, तान् पृथक =पृथग्भावेन पश्य ।
इमे खल्वनगाराभिमानिनो द्रव्यलिगिनो मनागप्यनगारगुणेषु न प्रवर्तन्ते, नापि गृहस्थकृत्यं किञ्चित् परित्यजन्ति, इति दर्शयति-'यदिमम्' इत्यादि।
यद्-यस्माद् विरूपरूपैः विभिन्नस्वरूपैः द्रव्यभावभेदभिन्नैः शस्त्रैः= अग्निकायशस्वैः, अग्निकर्मसमारम्भेण=अग्नेः कर्मसमारम्भः अग्निकर्मसमारम्भः= अनगार हैं । ये सब सूक्ष्म और बादर अग्निकाय का समारंभ करने में भीत-डरने वाले हैं, त्रस्त हैं, उद्विग्न हैं और तीन करण तीन योग से अग्निकाय के समारंभ के त्यागी हैं, उन्हें देखो।
इन से विपरीत दूसरे लोग 'हम अनगार हैं, हमीं अग्निकाय की रक्षा में तत्पर हैं, महाव्रती हैं। इस प्रकार अभिमान के साथ प्रलाप करते हुए द्रव्यलिङ्गी हैं, उन्हें अलग समझो।
अनगार होने का अभिमान करने वाले ये लोग साधुओं का तनिक भी कर्तव्य नहीं करते और न गृहस्थकार्य का त्याग करते है ।
वे लोग तरह-तरह के द्रव्य और भाव रूप अग्निकाय के शस्त्रों से अग्निकर्म का ભીત-ભયવાન છે, ત્રસ્ત છે, ઉદ્વિગ્ન છે. અને ત્રકરણ, ત્રણગથી અગ્નિકાયના સમારંભના ત્યાગી છે, તેને જુઓ.
એનાથી વિપરીત (ઉપર કહ્યા તેનાથી ઉલટે વ્યવહાર કરનારા) બીજા લોક અમે અણગાર છીએ, અમે અગ્નિકાયની રક્ષામાં તત્પર છીએ, મહાવતી છીએ.” એ પ્રમાણે અભિમાનની સાથે પ્રલાપ કરે છે તે દ્રવ્યલિંગી છે, તેને અલગ સમજો.
અણગાર હેવાનું અભિમાન કરવાવાળા આ લોક સાધુઓના જરાપણ કર્તવ્યને કરતા નથી અને ગૃહસ્થનાં કાર્યોને ત્યાગ કરતા નથી.
તે લેક તરેહ-તરેહના દ્રવ્ય અને ભાવરૂપ અગ્નિકાયના એથી અગ્નિકર્મને