________________
आचारचिन्तामणि -टीका अध्य० १ उ. ४ सू. १ अनिकायखेदज्ञः
५५१
"
ग्निस्तेषां शस्त्रं भवति । तस्य खेदज्ञः = खेदम् = उपमर्दनजन्यदुःखं जानातीति खेदज्ञः, स एव अशस्त्रस्य - अशस्त्र - संयमः संयमो हि न व्यापादको भयदो वा कस्या - पीत्यशस्त्रमुच्यते । तस्य खेदज्ञः = संयमभङ्गभयजनितदुःखानुभवकुशलः । एवं संयमानुष्ठानादेव मुनित्वं लभ्यमिति भावः ।
ननु कथमिदं ज्ञायते दीर्घलोकशब्दार्थो वनस्पतिरिति ? उच्यते-कायस्थितिकालेन परिमाणेन शरीरावगाहनया च वनस्पतिकायस्य अन्यै केन्द्रि यापेक्षया महत्त्वमस्ति । तथाहि - वनस्पतिकायस्य काय स्थितिकालोऽनन्तः, स चानन्तोत्सर्पिण्यवसर्पिणीरूपः तस्मिन्नसंख्येयाः पुद्गलपरावर्ता भवन्ति, ते पुद्गलपरावर्त्ता आवलिकाया असंख्येये भागे यावन्तः समयास्तावत्ममाणाः
करने के कारण अग्नि, वनस्पतिकाय का शस्त्र है । संयम से किसी की विराधना नहीं होती, न वह किसी को भयकारी है, अत एव संयम को अशस्त्र कहते हैं । संयम के भंग होने के भय से उत्पन्न होने वाला दुःख संयम का खेद कहलाता है । इस प्रकार संयम के पालन करने से ही मुनिपन होता है ।
शंका - दीर्घलोक शब्द का अर्थ वनस्पति कैसे समझा जाय ?
समाधान-कार्यस्थिति के समय, परिमाण और शरीर की अवगाहना से वनस्पतिकाय अन्य एकेन्द्रिय जीवों की अपेक्षा महान् है । वनस्पतिकाय की कायस्थिति का काल अनन्त है, और वह अनन्त भी अनन्त उत्सर्विंगीरूप - अवसर्पिणीरूप है । उसमें असंख्यात पुद्गलपरावर्तन होते है । वे पुद्गलपरावर्तन आवलिका के असंख्यातवें भाग में
કારણથી અગ્નિ વનસ્પતિકાયનું શસ્ત્ર છે. સયમથી કોઈની પણ વિરાધના થતી નથી. તે કાઇને ભયકારી નથી. એ માટે સંયમને અશસ્ત્ર કહે છે. સંયમના ભંગ થવાના ભયથી ઉત્પન્ન થવાવાળુ દુઃખ તે સંયમને ખેદ કહેવાય છે. આ પ્રમાણે સંયમનું પાલન કરવાથીજ મુનિપણું હોય છે.
શકા—દી લાક શબ્દના અર્થ વનસ્પતિ કેવી રીતે સમજી શકાય ?
સમાધાન—કાયસ્થિતિના સમય, પરિમાણુ અને શરીરની અવગાહનાથી વનસ્પતિકાય, અન્ય એકેન્દ્રિય જીવાની અપેક્ષાએ મહાન છે. વનસ્પતિકાયની કાયસ્થિતિને કાલ અનન્ત છે અને તે અનન્ત પણ અનન્ત ઉત્સર્પિણી અવસવણીરૂપ છે. તેમાં અસંખ્યાત પુદ્ગલપરાવર્ત્તન થાય છે. તે પુદ્ગલપરાવર્ત્તન આવૃલિકાના અસંખ્યાતમા