________________
आचारचिन्तामणि -टीका अध्य. १ उ. ४ सु. १ उपक्रमः
छाया---
,
,
स ब्रवीमि नैव स्वयं लोकमभ्याख्यायात् नैवात्मानमभ्याख्यायात् । यो लोकमभ्याख्याति, स आत्मानमभ्याख्याति । य आत्मानमभ्याख्याति, स लोकमभ्याख्याति ॥ सू० १ ॥
५३९
टीका
येन मया नित्यं गुरुकुलनिवासिना भगवतः समीपे षड्जीवनिकायस्वरूपं निरवशेषविशेषपुरस्सरं श्रवणमननादिना परिज्ञाविषयीकृत्य निर्णीतं, सोऽहं ब्रवीमि श्रुतं यथा भगवन्मुखात्, तथा कथयामीत्यर्थः ।
लोकम् = अग्निकायलोकम्
प्रकरणसम्वन्धादिह लोकशब्देनाग्निकायलोकस्य ग्रहणम् । स्वयम् = आत्मना, नैव अभ्याख्यायात् = नैवापह्नुवीत । 'अग्निकायजीवा न सन्तीत्येवमग्निकायजीवस्यापलापं नैव कुर्यादित्यर्थः । स्वयमित्यनेनाग्निकायजीवापलपनकर्मणा स्वमात्मानं नैव बभीयादित्यर्थो बोध्यते ।
टीकार्थ----गुरुकुल में निवास करते हुए मैंने
समस्त विशेषो से युक्त जो स्वरूप श्रवण मनन आदि से किया है, उसे मैं कहता हूँ । अर्थात् जैसा भगवान् के कहता हूँ ।
भगवान के मुख से घट्काय का परिज्ञा का विषय कर के निर्णीत मुखारविन्द से सुना है वैसा ही
अग्निकाय का प्रकरण होने के कारण यहाँ 'लोक' क' अर्थ अग्निकायरूप लोक समझना चाहिए । इस अग्निकाय का स्वयं अपलाप न करे अर्थात् यह न कहे कि -अग्निकाय के जीव नहीं है । स्वयं शब्द से यह अर्थ प्रकट होता है कि अग्निकाय के अपलापरूप कर्म से अपने आप को बद्ध न करे ।
ટીકા—ગુરુકુલમાં નિવાસ કરીને મે' ભગવાનના મુખથી ષટ્કાયના સમસ્ત વિશેપોથી યુકત જે સ્વરૂપને શ્રવણ-મનન આદિથી પરિજ્ઞાનેા વિષય કરીને નિીત કર્યું તે હું કહું છું. અર્થાત્ જે પ્રમાણે ભગવાનના મુખારવિંદથી સાંભળ્યુ છે. તેવુંજ હું કહું છું.
અગ્નિકાયનું' પ્રકરણ હાવાના કારણે હું જોઇ ના અથ અગ્નિકાયરૂપ લેાક સમજવા જોઈ એ. આ અગ્નિકાયના સ્વયંપલાપ કરે નહિ. અર્થાત્ એ પ્રમાણે કહે નહિ કે–અગ્નિકાયના જીવ નથી ‘સ્વય' શબ્દથી એ અથ પ્રગટ થાય છે કે અગ્નિકાયના અપલાપરૂપ ૪માઁથી ાતે પેાતાને ખદ્ધ કરે નહિ.