________________
४७६
आचाराङ्गसूत्रे
दौर्भाग्य - जन्म - जरा - मरण - रोग-शोक-सन्तापादि, देवेषु - ईर्ष्या - विषाद - परप्रेष्यत्वादिदुःखं जीवा अनुभवन्ति, तस्माद् - ' यथा ममेदृशं दुःखं न स्यात् तथा यत्नं करोमि इत्याकारक आत्मिकपरिणामः संवेगः ।
यद्वा-सुदेव - सुगुरु- सुधर्मेषु निश्चलोऽनुरागः संवेगः । उक्तञ्च - “ तथ्ये धर्मे ध्वस्तहिंसाप्रबन्धे, देवे रागद्वेषमोहादिमुक्त | साधौ सर्वग्रन्थसन्दर्भहीने, संवेगोऽसौ निश्चलो योऽनुरागः ॥ १ ॥ " इति । आगमोऽप्यत्रार्थे प्रमाणम्
जन्म, जरा, मरण, रोग, शोक, संताप आदि की वेदना है । देवों में ईर्ष्या, विषाद, आज्ञापालन आदि के दुःख है । जीव इन दुःखों का अनुभव करते है, अत एव मै ऐसा प्रयत्न करूँ कि – जिस से मुझे इस प्रकार के दुःख न भुगतने पडे " । इस प्रकार का आत्मा का परिणाम ‘संवेग' कहलाता है ।
अथवा सुदेव, सुगुरु और सुधर्म में अचल अनुराग होना 'संवेग ' कहलाता है । कहा भी है
"
हिंसा आदि की परम्परा से रहित सच्चे धर्म में, राग द्वेष और मोह आदि से रहित देव में, तथा सब प्रकार के परिग्रह से रहित गुरु- साधु में निश्चल अनुराग होना संवेग है " ॥ १ ॥
इस विषय में आगम प्रमाण भी है
४न्स, ४रा, भराशु, रोग, शोड, सन्ताय सहिनी वेहना छे, हेवेाभां ईर्ष्या, विषाद, ( शो४) आज्ञापालन माहिनां दुःयो छे. लव या दुःमोनो अनुभव रे छे. ते કારણથી હું એવા પ્રયત્ન કરૂં કે–જેથી મને આ પ્રકારનુ દુ:ખ ભોગવવું પડે નિહ.' આ પ્રકારનુ આત્માનુ પરિણામ તે સંવેશ કહેવાય છે.
અથવા સુદેવ, સુગુરૂ અને સુધર્મમાં અચલ અનુરાગ–પ્રીતિ થવા તે સવેગ કહેવાય છે. કહ્યું પણ છે કેઃ
હિંસા આદિની પરમ્પરાથી રહિત સાચા ધર્મમાં, રાગ દ્વેષ અને મેહુ આદિથી રહિત દેવમાં, તથા સર્વ પ્રકારના પરિગ્રહથી રહિત ગુરૂ-સાધુમાં નિશ્ર્ચલ अनुराग थव। ते संवेग छे." ॥ १ ॥
આ વિષયમાં આગમ પ્રમાણ પણ છેઃ
८८