________________
आचारचिन्तामणि-टीका अध्य. १ उ. ३ स. १ अनगारलक्षणम् ४६५ श्रुतं तत् कथयामि । स पृथिवीकायशस्त्रमसमारभमाणः परिज्ञातपृथिवीकर्मसमारम्भो यथा संपूर्णोऽनगारो भवति, अपिच-यथाऽनगारो न भवति, तद् द्वयमपि ब्रवीमि, वक्ष्यति च-' अणगारामोत्ति एगे पवयमाणा' इत्यादि । सावधक्रियाया गृहाश्रयत्वाद् गृहपरित्याग एव मुनित्वे प्रधानकारणमिति वोधनाय साध्वादिशब्दं परित्यज्य 'अनगार'-शब्दोपादानम् । कथं सर्वथाऽनगारो भवति ? इत्याकाङ्क्षायामाह
_ 'उज्जुकडे ' इति, ऋजुकृतः, अर्जयति क्षान्त्यादिगुणानिति ऋजुः । यद्वा-अर्जयति-सकलपाणिगणहितं दयास्वभावमिति ऋजुः। यदिवा-अर्जयति= यथावस्थितात्मस्वरूपं प्रापयतीति ऋजुः। यद्वा-अर्जयति मापयति शाश्वतिकं प्रकार पूर्ण अनगार होता है, और जिस प्रकार पूर्ण अनगार नहीं होता, ये दोनों बातें मैं कहता हूँ-'अगगारा मोत्ति एगे पवयमाणा' इत्यादि सूत्र में आगे कहा जायगा ।
गृह में सावधक्रिया अवश्य होती है, अत एव गृह का त्याग करना ही मुनिपन का प्रधान कारण है । यह बात प्रकट करने के लिए साधुवाचक अन्य ज्ञब्द छोडकर यहाँ अनगार शब्द का प्रयोग किया है। पूरा अनगार किस प्रकार बनता है, एसी आकांक्षा होने पर कहने है-'उज्जुकडे' इति ।
उज्जुकडे का संस्कृत रूप है 'ऋजुकृतः' । क्षमा आदि गुणों को उपार्जन करने वाला ऋजु कहलाता है । अथवा समस्त प्राणियों के हितरूप दया को उपार्जन करने वाला ऋजु कहलाता है । अथवा आत्मा को अपने असली स्वरूप पर पहुंचाने
જાણવાવાળા પુરૂષ, જે પ્રમાણે પૂર્ણ અણગાર થાય છે અને જે પ્રમાણે પૂર્ણ અણુगार नथी था, ते सन्न वात हुई छु:-'अणगारा मोत्ति एगे पवयमाणा' त्यादि । સૂત્રમાં આગળ કહેવામાં આવશે.
ઘરમાં સાવદ્યકિયા અવશ્ય થાય છે એટલા માટે ઘરને ત્યાગ કર તેજ સનિ. પણનું પ્રધાન કારણ છે એ વાત પ્રગટ-કરવા માટે સાધુવાચક અન્ય સબ્દ ત્યજીને माडिं 'अनगार' शहनी प्रयोग या छे. ५२॥ भए॥२ वी शत मन छ, सेवी २छ। थवाथी ४ छ–'उज्जुकडे' ति.
'उज्जुकडे' नुसरत ३५ 'ऋजुकृत ' थाय छे. क्षमा मा गुणेनु पान કરવાવાળા કુ (સરલસિધા) કહેવાય છે અથવા સમસ્ત પ્રાણીઓના હિતરૂપ દયાને ઉપાર્જન કરવાવાળા શું કહેવાય છે. અથવા આત્માને અસલ સ્વરૂપ સુધી પહોચડવા