________________
आचारचिन्तामणि-टीका अध्य.१ उ.२ सू. ४ पृथिवीजीवसिद्धिः कथं कर्मवन्धः ? इति जिज्ञासायामाह-' से वेमि.' इत्यादि ।
(मूलम) से बेमि-अप्पेगे अंधमब्भे, अप्पेगे अंधमच्छे, अप्पेगे पायमन्भे, अप्पेगे पायमच्छे. अप्पेगे गुंफमन्भे२, अप्पेगे जंघमब्भे२, अप्पेगे जाणुमन्भे२, अप्पेगे उकमब्भे२, अप्पेगे कडिमब्भे२, अप्पेगे णाभिमभे२, अप्पेगे उयरमन्भे२, अप्पेगे पासमब्भे२, अप्पेगे पिटिममे२, अप्पेगे उरमब्भे२, अप्पेगे हिययमन्भे२, अप्पेगे थणमन्भे२, अप्पेगे खंधमन्भे२, अप्पेगे बाहुमब्भे२, अप्पेगे हत्थमन्भे२, अप्पेगे
अंगुलिमन्भे२, अप्पेगे णहमभे२, अप्पेगे गीबामन्भे२, अप्पेगे हणुयमन्भे२, अप्पेगे होट्ठमन्भे२, अप्पेगे दंतमब्भे२, अप्पेगे जीहमन्भे२, अप्पेगे तालुमब्भे२, अप्पेगे गलमब्भे२, अप्पेगे, गंडमब्भे२, अप्पेगे कन्नमन्भे२, अप्पेगे णासमभे२, अप्पेगे अच्छिमब्भे२, अप्पेगे भमुहमभे२, अप्पेगे णिडालमब्भे२, अप्पेगे सीसमन्भे, अप्पेगे संपमारए अप्पेगे उद्दवए ॥ सू. ५॥
(छाया) ___ अथ बीवीमि-अप्येकः अन्धमाभिन्द्यात् अप्येकः अन्धमाच्छिन्द्यात् । अप्येकः पादमाभिन्द्यात्, अप्येकः पादमाच्छिन्द्यात् । अप्येकः गुल्फमाभिन्द्यात्२, अप्येकः जङ्घामाभिन्द्यात्२, अप्येकः जानु आभिन्द्यात्२, अप्येकः उरु आभिन्द्यात् २, अप्येकः कटिमाभिन्द्यात्२, अप्येकः नामिमाभिन्द्यात् २, अप्येकः उदरमाभिन्द्यात्२, अप्येकः पार्श्वमाभिन्द्यात्२, अप्येकः पृष्टिमाभिन्द्यात्२, अप्येकः उर आभिन्द्यात्२, अप्येकः करने के लिए सूत्र कहते हैं:-‘से बेमि.' इत्यादि ।
मूलार्थ-मै कहता हूँ-कोई अन्धे को भेदे, कोई अंधे को छेदे, कोई पैर को भेदे कोई पैर को छेदे, कोई गुल्फ को भेदे छेदे, कोई पिण्डी को भेदे छेदे, कोई घुटने को भेदे, छेदे, कोई जांघ को भेदे छेदे, कोई कमर को भेदे छेदे, कोई नाभि को भेदे छेदे, * कोई पेट को भेदे छेदे, कोई, पसवाडे को भेदे छेदे, कोई पीठ को भेदे छेदे, कोई छाती समाधान ४२१॥ भाट सूत्र ४ छ:-' से बेमि.' याह.
મૂલાથ– હું કહું છું કોઈ આંધળાને ભેદન કરે, કઈ આંધળાને છેદન કરે, કોઈ પગને કાપે, કેઈ પગને છેદે કોઈ ગુફ-(ઘુંટી)ને ભેદે, છેદે, કઈ પડીને ભેદે, છેદે, કઈ ઘુટણને ભેદે છેદે, કોઈ જાંઘને ભેદે છેદે કેઈકમરને ભેદે છેદે કેઈનાભિ(ડુંટી)ને ભેદે છેદે કઈ પેટને ભેદે છેદે, કઈ પાંસળીઓને ભેદે છેદે કેઈપીઠને ભેદે છે, કેઈ-છાતીને ભેદે છેદે કઈ