________________
४५०
आचारागसूत्रे (८) निवृत्तिद्वारम् येन तु तीर्थकरादीनां समीपे पृथिवीकायजीवस्वरूपं जातं स एवं विजानातीत्याह-'से तं संबुज्झमाणे' इत्यादि ।
॥सूलम् ॥ से तं संवुल्झमाणे आयाणीयं समुट्ठाय सोचा खलु भगवओ अणगाराणं अंतिए । इह मेगे सिंणायं भवइ-एस खलु गंथे, एस खलु मोहे, एस खलु मारे. एस खलु णरए, इञ्चत्थं, गढिए लोए जमिणं यिख्वस्वेहिं सत्थेहिं पुढविकम्मसमारंभेणं पुढविसत्थं समारंभमाणे अण्णे अणेगरूवे पाणे विहिंसइ ॥ मू. ४ ॥
छायास तत् संवुध्यमान आदानीयं समुत्थाय श्रुत्वा खलु भगवतः अनगाराणामन्तिके इढेकपां ज्ञातं भवति-एप खलु ग्रन्थः, एप खलु मोहः, एप खलु मारः, एप खलु नरका, इत्यर्थ गृद्धो लोकः, यदिमं विरूपरूपैः शस्त्रैः पथिवीकर्मसमारम्भेण पृथिवीशस्त्रं समारभमाणः अन्यान् अनेकरूपान् प्रणान् विहिंसति ॥ मू. ४॥
(८) निवृत्तिद्वारजिसने तीर्थंकर आदिके समीप में पथिवीकाय के जीवों का स्वरूप जान लिया है. वह इस प्रकार जानता है—'से तं.' इत्यादि ।
मृलार्थ-जो पुरुष तीर्थंकर भगवान् के अथवा अनगारों के निकट उपदेश सुनकर समझता है और उपादेय ( चारित्र ) को अङ्गीकार करके विचरता है उसे ज्ञात हो जाता है कि पथिवीकायका यह आरंभ ग्रंथ है, यह मोह है, यह मार है, यह नरक है । इस में आसक पृथ्वीशन का आरंभ, करने वाला लोक तरह-तरह के शास्त्रों से पृथ्वीकायका आरंभ करक अन्य अनेक प्रकार के प्राणीकी हिंसा करता है । सू. ४ ॥
(2) निवृत्तिार જેણે તીર્થંકર આદિના સમીપમાં પૃથ્વીકાયના જીનું સ્વરૂપ જાણી લીધું છે, ते मा प्रमाणे नए छ-' से तं.' त्यादि.
મુલાથ–જે પુરૂષ તીર્થકર ભગવાનની અથવા અણુગારોની સમીપ ઉપદેશ સાંભળીને સમજે છે, અને ઉપાદેય (ચારિત્ર)ને અંગીકાર કરીને વિચરે છે; તેને માલુમ પડે છે કે પૃથ્વીકાયનો આરંભ એ ગ્રંથ છે, એ મોહ છે, એ માર છે, એ નરક છે, એમાં આસક્ત પૃથ્વીશ અને આરંભ કરવાવાળા જાત-જાતના શસ્ત્રથી પૃથ્વીકાયની આરંભ કરીને અન્ય અનેક પ્રકારના પ્રાણીઓની હિંસા કરે છે (૪)