________________
४०८
आचारागसूत्रे हेतुत्वादशोभनं रूपं स्वरूपं येषां ते विरूपरूपाः अनिष्टाः, तान् , स्पर्शान= इन्द्रियाणां विषयैः सह सम्बन्धाः स्पर्शाः, तान् प्रतिसंवेदयति-पुनः पुनरनुभवति । अनिष्टविषयसंयोगैः पुनः पुनदुःखमेव माप्नोतीत्यर्थः ।
यद्वा-विरूपं विभिन्नरूपं विभिन्नात्मक रूप स्वरूपं येषां ते विरूपरूपाः नानाविधस्वरूपाः, तान् स्पर्शान् दुःखसंपातान् प्रतिसंवेदयति । लक्षणया कर्यकारणयोरभेदाद्वा स्पर्शजन्या अपि दुःखसंपाताः स्पर्शा इति व्यपदिश्यन्ते । अत्र स्पर्शानित्युपलक्षण, तेन मानसानामपीष्टवियोगादिजन्यदुःखसंपातानां संग्रहः ।
यद्वा-स्पर्शान् स्पर्शनेन्द्रियवेद्यान् दुःखसंपातान् प्रतिसंवेदयतीत्यर्थः ।
को भोगता है । इस प्रकार अनिष्ट विषयों का संयोग होने के कारण वह जीव पुनः--पुनः दुःख ही अनुभव करता है।
अथवा-विरूप अर्थात् भिन्न-भिन्न स्वरूपवाले-नानाप्रकार के दुःखजनक स्पों का संवेदन करता है । लक्षणावृत्ति से, अथवा कार्य-कारण के अभेद की विवक्षा से स्पर्शजन्य दुःख भी स्पर्श ही कहलाते हैं । यहाँ स्पर्श -उपलक्षण मात्र है, उस से इष्टवियोग आदि मानसिक दुःखों का भी ग्रहण समझना चाहिए ।
अथवा-स्पर्श का अर्थ है-स्पर्शनेन्द्रियविषयभूत दुःख । जीव उन्हें भोगता है। तात्पर्य यह है कि -- जीव अपरिज्ञातपापकर्मा होकर निगोद आदि नाना
દુઃખકારક વિષયને ભોગવે છે, એ પ્રમાણે અનિષ્ટ વિષને સંગ હોવાના કારણે તે જીવ ફરી-ફરી દુઃખનેજ અનુભવ કરે છે.
અથવા–વિરૂપ અર્થાત્ ભિન્ન-ભિન્ન સ્વરૂપવાળા નાના પ્રકારના દુઃખજનક, સ્પર્શોનું સંવેદન કરે છે. લક્ષણાવૃત્તિથી, અથવા કાર્યકારણના અભેદની વિવક્ષાથી સ્પર્શજન્ય દુઃખ પણ સ્પર્શજ કહેવાય છે. અહિં સ્પર્શ ઉપલક્ષણ માત્ર છે, તેમાં ઈષ્ટવિયેગ આદિ માનસિક દુઓનું ગ્રહણ પણ સમજી લેવું જોઈએ.
અથવા સ્પર્શને અર્થ છે–સ્પર્શનેન્દ્રિયવિષયભૂત દુઃખ, જીવ તેને ભેગવે છે. તાત્પર્ય એ છે કે જીવ અપરિજ્ઞાત–પાપકર્મા થઈને નરક-નિગદ આદિ અનેકનિઓમાં