________________
आचारचिन्तामणि-टीका अध्य.१ उ.१ २.५ क्रियावादिप्र० ३८५
छाया-मण्डितपुत्र ! यावच्च खलु स जीवः सदा समितं एजते व्यजते चलति स्पन्दते घट्टते क्षुभ्यति उदीरयते तं तं भावं परिणमति, तावच्च खलु स जीव आरभते संरभते समारभते, आरम्भे वर्तते संरम्मे वर्तते समारम्मे वर्तते, आरभमाणः, संरभमाणः समारभमाणः । आरम्मे वर्तमानः, संरम्भे वर्तमानः समारम्भ वर्तमानो वहूनां प्राणानां भूतानां जीवानां सत्त्वानां, दुःखापनतया शोचापनतया झूरापनतया तेपापनतया पिट्टापनतया परितापनतया वर्तते तत् तेनार्थेन मण्डितपुत्र ! एवम् उच्यते-यावच्च खलु स जीवः सदा समितं एजते यावत् परिणमति, तावच्च खलु तस्य जीवस्य अन्ते अन्तक्रिया न भवति ।
भावार्थःमनोवाक्काययोगसहितस्य जीवस्य सर्वदा क्रियापरिणत्या कम्पनस्थानान्तरगमन-किञ्चिचलन-सर्व दिग्गमन-पृथिव्यादिक्षोभण-बलात्कारपूर्वकप्रेरणोरक्षेपणा-पक्षेपणा-ऽऽकुञ्चन-प्रसारणादिपरिणाम प्राप्तस्य पृथिव्यादिजीवानामुपद्रवकरणेन वा, विनाशसंकल्पनेन वा, परितापनेन वा, मरणलक्षणदुःखप्रापणया वा, प्रियवियोगादिदुःखप्रापणया वा, शोकपापणया वा, शोकाधिक्यजन्य
"मन वचन और काययोग से सहित जीव सदा क्रियारूप परिणति से कम्पन, विविध कम्पन; एक स्थान से दूसरे स्थान पर गमन, किंचित् चलना, सब दिशाओं में गमन करना, पृथ्वी आदि को क्षुब्ध करना, बलात्कार से प्रेरित करना, ऊपर उठाना, नीचे करना, सिकोडना, फैलाना, इत्यादि परिणामों को प्राप्त होता है । इस परिणाम के कारण जीव को पृथिवीकाय आदि के जीवों को उपद्रव करने से, घातका संकल्प करने से, परिताप पहुँचाने से, मृत्युरूप दुःख पहुँचाने से, इष्टवियोग आदि का कष्ट पहुँचाने से, शोक
મન, વચન અને કાયગથી સહિત જીવ સદાય કિયારૂપ પરિણતિથી કંપન, વિવિધ કમ્પન, એક સ્થાનથી બીજા સ્થાન પર ગમન, કિંચિત્ ચાલવું, સર્વ દિશાઓમાં ગમન કરવું, પૃથ્વી આદિને ક્ષુબ્ધ કરવું, બલાત્કારથી પ્રેરિત કરવું, ઉપર ઉઠાવવું, નીચે કરવું, સંકેચાવું, ફેલાવું, ઈત્યાદિ પરિણામને પ્રાપ્ત થાય છે. આ પરિણામના કારણે જીવને પૃથ્વીકાય આદિના જીને ઉપદ્રવ કરવાથી, ઘાતને સંપલ્પ કરવાથી, પરિતાપ પહોંચાડવાથી, મૃત્યુરૂપ દુઃખ પહોંચાડવાથી, શેકની અધિકતાથી થવાવાળી શરીરની प्र. भा.-४९