________________
३७०
आचारागसूत्रे (९) औदारिकादिषु शरीरेषु यस्य कर्मण उदयात् कर्कशादिः स्पर्शविशेपो जायते, तत् स्पर्शनाम । स्पर्शनामाष्टधा-कर्कश-मृदु-गुरु-लघु-स्निग्धरूक्ष-शीतो-प्णनामभेदात् ।
(१०) रसनाम पश्चविधम्-तिक्त-कटु-कषाया-ऽम्ल-मधुरभेदात् । लवणो मधुरान्तर्गत इति केचित् ।
(११) शरीरविषयं सौरभं दुर्गन्धित्वं च यस्य कर्मणो विपाकान्निवर्तते, तद् गन्धनाम । गन्धनाम द्विविधम्-सुगन्ध-दुर्गन्धभेदात् ।।
(१२) यस्योदयाच्छरीरेषु कृष्णादिपञ्चविधवर्णनिष्पत्तिर्भवति तद् वर्णनाम, तत् पञ्चविधम्-कृष्ण-नोल-लोहित-पीत-शुक्लभेदात् । सर्वाणि चैतानि स्पर्शनामादीनि वर्णनामान्तानि शरीरवर्तिपु पुद्गलेषु परिणतानि भवन्ति ।
(९) औदारिक आदि शरीरों में जिस कर्म के उदय से कठोर आदि स्पर्श उत्पन्न होता है उसे स्पर्शनामकर्म कहते है। स्पर्शनामकर्म आठ प्रकार का है-कठोर, कोमल, भारी, हल्का, चिकना, रूखा, शीत, और उष्ण ।
(१०) रसनामकर्म पांच प्रकार का है-तीखा, कडुवा, कसैला, खट्टा और मीठा । किसी के मत से लवण मधुर रस के अन्तर्गत है ।
__(११) जिस कर्म के उदय से शरीर में सुगन्ध या दुर्गन्ध उत्पन्न होती है उसे गन्धनामकर्म कहते है । उसके दो भेद है-सुगन्धनाम और दुर्गन्धनाम ।।
(१२) जिस कर्म के उदय से शरीरों में कृष्ण आदि पांच वर्णों की उत्पत्ति होती है, वह वर्णनामकर्म है । इस के पांच भेद हैं-कृष्ण, नील, रक्त, पीत और शुक्ल, स्पर्श से लेकर वर्ण तक ये सब, शरीरवत्ती पुद्गलों में ही परिणत होते हैं ।
(૯) દારિક આદિ શરીરમાં જે કર્મના ઉદયથી કઠેર આદિ સ્પર્શ ઉત્પન્ન થાય છે તેને સ્પર્શનામકર્મ કહે છે. સ્પર્શનામકર્મના આઠ પ્રકારના છે-કઠોર, કેમલ, सारी, हो, यि ३ो, शीत मने Sy.
(१०) २सनाम:म पांय अारे छ-तीमा, ४३३१, ४सामेटो, माटो मने भीडा. કેટલાકના મતથી લવણ મધુર રસની અતર્ગત છે.
(૧૧) જે કર્મના ઉદયથી શરીરમાં સુગંધ અથવા દુર્ગધ ઉત્પન્ન થાય છે. તેને ગંધનામકર્મ કહે છે. તેના બે ભેદ છે-સુગંધનામ અને દુર્ગધનામ.
(૧૨) જે કર્મના ઉદયથી શરીરમાં કૃષ્ણ આદિ પાંચ વર્ણોની ઉત્પત્તિ થાય છે તે નામકર્મ કહેવાય છે. તેના પાંચ ભેદ છે—કાળ, નીલે, રાતે, પીળો અને ધોળે. સ્પર્શથી લઈને વર્ષ સુધી એ બધાય શરીરવત પુદ્ગલોમાં જ પરિણત થાય છે.