________________
કૃષ્ણ
उत्तरप्रकृतिसंख्या
आचाराङ्गसूत्र
ज्ञानावरणीयाद्यष्टविधकर्मणामुत्तरप्रकृतिसंख्या अष्टचत्वारिंशदधिकशतं १४८
भवन्ति । तथाहि
(१) ज्ञानावरणीयस्य-मति - श्रुता - ऽवधि - मन:पर्यय केवलज्ञानावरणीयंभेदात् पश्च ।
(२) दर्शनावरणीयस्य - चक्षुर्दर्शना - ऽचक्षुर्दर्शना - ऽवधिदर्शन - केवलदर्शनावर - णीयानि चत्वारि, तथा - निन्द्रा - निद्रानिद्रा - प्रचला - प्रचलाप्रचला - स्त्यानर्द्धिभेदात् पञ्च मिलित्वा नव भवन्ति ।
(३) वेदनीयस्य शाताशातभेदेन द्वौ भेदौ स्तः ।
1
उत्तरप्रकृतियोंकी संख्या
ज्ञानावरणीय आदि आठ कर्मों की उत्तर प्रकृतियों की संख्याएँ ( मध्यमविवक्षा से ) १४८ है । वे इस प्रकार
(१) ज्ञानावरणीय की पांच - (१) मतिज्ञानावरणीय, (२) श्रतज्ञानावरणीय, (३) अवधिज्ञानावरणीय, (४) मन:पर्ययज्ञानावरणीय, (५) केवलज्ञानावरणीय ।
(२) दर्शनावरणीय की नौ - (१) चक्षुर्दर्शनावरणीय, (२) अचक्षुर्दर्शनावरणीयं, (३) अवधिदर्शनावरणीय, (४) केवलदर्शनावरणीय, तथा (५) निद्रा, (६) निद्रानिर्द्रा, (७) प्रचला, (८) प्रचलाप्रचला, (९) स्त्यानर्द्वि, ये पांच निद्राएँ मिलकर कुल नौ प्रकृतियाँ है ।
(३) वेदनीय की दो - सातावेदनीय और असातावेदनीय ।
ઉત્તરપ્રકૃતિની સખ્યા—
જ્ઞાનાવરણીય આદિ આઠ કર્મોની ઉત્તરપ્રકૃતિએની સંખ્યા (મધ્યમ વિવક્ષાથી) मेभोने अडतासीस (१४८) छे. ते या प्रभा
(१) ज्ञानावरणीयनी पांथ - ( १ ) भतिज्ञानावरणीय, (२) श्रुतज्ञानावरथीय, પાંચ (3) अवधिज्ञानावरणीय, (४) मन:पर्ययज्ञानावरणीय, (4) ठेवलज्ञानावरणीय.
(२) हर्शनावरणीयनी नव छे. (१) यक्षुर्हर्शनावरणीय, (२) अयक्षुर्द्धर्शनावरणीय, (3) अवधिदर्शनावरीय, (४) ठेवतहर्शनावरणीय, तथा (५) निद्रा, (६) निद्रा-निद्रा (७) असा, (८) प्रयसा-प्रथमा, (स) स्त्यानद्धि, या पांच निद्रा भजीने નવ પ્રકૃતિએ થાય છે.
(3) पेहनीयनी मे (१) सातावेदनीय भने असातावेदनीय.