________________
३२८
आचाराङ्गसूत्रे तत्र प्रकृतिः-स्वभावः। आत्मपरिगृहीतकर्मपुद्गलानां तच्छक्तिरूपेण परिणमनम् । यथा निम्वस्य तिक्तत्वम् , गुडस्य मधुरत्वम् । प्रकृतिद्विविधा-मूलप्रकृतिः, उत्तरप्रकृतिश्च । मूलरूपः कर्मणः स्वभादो मूलप्रकृतिः। मूलप्रकृतिरष्टधा-ज्ञानावरणीय१ - दर्शनावरणीय२ - वेदनीय३ - मोहनीया४-ऽऽयुष्य५-नाम६-गोत्रान्तराय८-भेदात् । उक्तञ्च___"अट्ठ कम्मपगडीओ पणत्ताओ, तंजहाणाणावरणिज्ज१, दंसणावरणिज्जर, वे यणिज३ मोहणिज्ज४, आउय५, नाम६, गोयं७, अंतराइयं८"। (मज्ञापना० पद-२१ उ. १ सू. २८८)
प्रकृति अर्थात् स्वभाव । आत्मा के द्वारा ग्रहण किए हुए कर्मपुद्गलों में अमुकअमुक प्रकार की शक्ति (स्वभाव) उत्पन्न हो जाना प्रकृतिवन्ध है । जैसे-नीम में कटुकता और गुड में मधुरता होती है।
प्रकृति दो प्रकार की है-मूलप्रकृति और उत्तरप्रकृति । कर्म का मूल स्वभाव मूलप्रकृति कहलाती है । मूलप्रकृति के आठ भेद है-(१) ज्ञानावरणीय, (२) दर्शनावरणीय, (३) वेदनीय, (४) मोहनीय, (५) आयु, (६) नाम, (७) गोंत्र, और (८) अन्तराय । कहा भी है:
"आठ कर्मप्रकृतियां है, वे इस प्रकार-(१) ज्ञानावरणीय, (२) दर्शनावरणीय, (३) वेदनीय, (४) मोहनीय, (५) आयुष्य, (६) नाम, (७) गोत्र, (८) अन्तराय ।" (प्रज्ञा. पद २१ उ. १ सू. २८८ )
પ્રકૃતિ અર્થાત્ સ્વભાવ,આત્માદ્વારા ગ્રહણ કરેલા કર્મયુગલોમાં અમુકઅમુક પ્રકારની શક્તિ (સ્વભાવ) નું ઉત્પન્ન થઈ જવું તે પ્રકૃતિબંધ છે. જેવી રીતે લીંબડામાં કડવાશ અને ગળમાં મધુરતા હોય છે.
પ્રકૃતિ બે પ્રકારની છે– (૧) મૂલપ્રકૃતિ અને (૨) ઉત્તરપ્રકૃતિ. કર્મને મૂલ સ્વભાવ તે મૂલપ્રકૃતિ કહેવાય છે. તે મૂલ પ્રકૃતિના આઠ ભેદ છે– (૧) જ્ઞાનાવરણીય, (२) शनापीय, (3) वेनीय, (४) मानीय, (५) गायु, (६) नाम, (७) मात्र मन (८) तशय. युं छे :
____मा ४भप्रकृतिमा छे, ते मा प्रभारी-ज्ञानापाय, शना१२४ीय, वहनीय, भाहनीय, आयुष्य, नाम, मात्र, गत२।५.” (अना. ५६ २१ ९. १ स. २८८)