________________
३२६
आचारागसत्रे मिथ्यात्वम् १ । सावधयोगेपु प्रवृत्तिरविरतिः२ । सदुपयोगाभावः प्रमादः, मोक्षमार्ग प्रति शैथिल्यं वा प्रमादः३। कष्यते पुनःपुन्मर्जन्ममरणादिक्लेशोऽनुभूयते येन स कपायः, मोहनीयकर्मोदयजनित आत्मपरिणतिविशेषः, यद्वा-कष्यते यत्र शारीरिकमानसिकदुखैः, स कपः-संसारः, तस्य आयः-प्राप्तिकारणं कषायः= क्रोधादि ४ । युज्यते-आत्माऽनेनेति योगः मनोवाक्कायव्यापाररूप: ५। उक्तञ्च
___ "पंच आसवदारा पणत्ता, तंजहा-मिच्छत्तं १, अविरई २, पमाया ३, कसाया ४, जोगा ५"। (समवा० समवाय ५) 'आसवदारा' इति-आस्त्रवो वन्धकारणम् । श्रद्धान मिथ्यात्व कहलाता है ? । सावध योगों में प्रवृत्ति करना अविरत्ति है २ । सम्यक् उपयोग (यतना) का अभाव प्रमाद कहलाता है, या मोक्षमर्ग के विषय में शिथिलता होना प्रमाद है ३ । जिस के द्वारा आत्मा कपा जाय अर्थात् वारंवार जन्म-मरण का क्लेश भोगा जाय उसे कषाय कहते है । कपाय, मोहकर्म से उत्पन्न आत्मा की एक परिणति है । अथवा - जहाँ शारीरिक एवं मानसिक दुःखो से जीव कषा जाय (युक्त हो) उसे कप अर्थात् संसार कहते है और उस कष (संसार) की आय-प्राप्ति जिस से हो वह कपाय कहलाता है ४ । जिस से आत्मा व्याप्त हो, ऐसा मन, वचन और काय का व्यापार योग कहलाता है ५ । कहा है
"पंच आसवदारा पण्णत्ता, तं जहा-मिच्छत्तं, अविरई, पमाया, कसाया, जोगा"। (समवायाग, समवाय ५) यहाँ 'आसवदारा' का अर्थ है-आश्रव के द्वार अर्थात् वन्धके कारण । શ્રદ્ધા તેને મિથ્યાત્વ કહે છે (૧). સાવદ્ય ગોમાં પ્રવૃત્તિ કરવી તે અવિરતિ છે (૨). સમ્યક્ ઉપગને અભાવ તે પ્રમાદ કહેવાય છે, અથવા મેક્ષમાર્ગના વિષયમાં શિથિલતા થવી તે પ્રમાદ છે (૩). જેના દ્વારા આત્મા કષાય અર્થાત્ વારંવાર જન્મ મરણને કલેશ ભેગવવાય તેને કષાય કહે છે. કષાય, મેહ કમથી ઉત્પન્ન આત્માની એક પરિણતિ છે. અથવા–જ્યાં શારીરિક અને માનસિક દુઃખોથી જીવ કષાય અર્થાત્ પીડાય તેને કષ અર્થાત્ સંસાર કહે છે, અને તે સંસારની આય–પ્રાપ્તિ જેનાથી હોય તે કષાય કહેવાય છે (૪). જેનાથી આત્મા વ્યાપ્ત હોય એવા મન, वयन भने याना व्यापार ते योग हेवाय छे. (५), थु छ :
"पंच आसवदारा पण्णत्ता, तंजहा-मिच्छत्तं, अविरई, पमाया, कसाया जोगा." (सभपायांग, समवाय ५,) महिं "आसवदारा" न पथ
-माधवना દ્વાર, અર્થાત્ બંધના કારણ.