________________
आचारचिन्तामणि-टीका अध्य.१ उ.१ सू.५ कर्मवादिप्र०
२९९ (९) पृथिवीकाया असंख्याताः। (१०) अपकाया असंख्याताः। (११) तेजस्काया असंख्याताः। (१२) वायुकाया असंख्याताः। १३) प्रत्येक-वनस्पतिकाया असंख्याताः। (१४) तद पेक्षया सिद्धजीवा अनन्ताः । (१५) तेभ्योऽपि कन्दमूलादिरूपा (१६) सूक्ष्मनिगोदजीवाः
बादरनिगोदजीवा अनन्तगुणाः। सर्वतोऽनन्तगुणाः ।
कर्मवादिप्रकरणम्
यः पुनरेवं षड्जीवनिकायस्वरूपनिरूपणपरः स एव लोकवादी वस्तुतः कर्मवादीत्याह-'कर्मवादी' इति । कम-ज्ञानावरणीयादि, तद् वदितुं शीलमस्येति कर्मवादी-कर्मस्वरूपकथनशीलः । षड्जीवनिकायतत्त्वज्ञः खलु लोकवादी ज्ञाना (९) पृथ्वीकाय असंख्यात ।
(१०) अप्काय असंख्यात । (११) तेजस्काय असंख्यात ।
(१२) वायुकाय असंख्यात । (१३) प्रत्येकवनस्पतिकाय असंख्यात । (१४) इस से सिद्ध जीव अनन्त । (१५) बादनिगोदजीव कन्दमूल आदि सिद्धों से (१६) सूक्ष्म , निगोदजीव सब से भी अनन्तगुणा ।
अनन्त गुणा ।
कर्मवादिप्रकरणजो इस प्रकार षड्जीवनिकाय का स्वरूप निरूपण करने वाला है, वही लोकवादी वास्तव में कर्तवादी है । ज्ञानावरण आदि कर्मों का कथन करना जिस का स्वभाव हो, वह कर्मवादी है। षड्जीवनिकाय का तत्व समझने वाला लोकवादी ज्ञानावरण (6) पृथ्वीय मध्यात छ. (१०) म५४ाय असभ्यात छे. (११) ४२४ाय मसच्यात छ. (१२) वायुय मसभ्यात छे. (13) प्रत्ये वनस्पतिय २मस ज्यात छ. (१४) तेनाथी सिद्ध मनन्त छ. (૧૫) બાદર નિગદ જીવ કદમૂળ આદિ (૧૬) સૂક્ષ્મ નિગોદ જીવ સૌથી : સિદ્ધોથી પણ અનન્ત છે.
અનન્તગણું છે.
भवाही:२१- જે આ પ્રમાણે ષડૂછવનિકાયના સ્વરૂપનું નિરૂપણ કરવાવાળા છે તે લોકવાદી વાસ્તવિક રીતે કર્મવાદી છે. જ્ઞાનાવરણ આદિ કર્મોનું કથન કરવું તે જેને સ્વભાવ હાય, તે કર્મવાદી છે. ષડજીવનિકાયના તત્વને સમજવાવાળા લોકવાદી જ્ઞાનાવરણ