________________
२९०
आचारागसूत्रे लोकपालाः । मित्रस्थानीयाः पारिषद्याः। सैनिकाः सेनाधिपतिरूपाश्च-आनीकाः। इन्द्रशरीररक्षाकारका आत्मरक्षकाः। दासस्थानीयाः सेवका आभियोग्याः। नागरिक-पौरजनसमानाः प्रकीर्णकाः । अन्त्यजसमानाः कल्विषिकाः । सौधर्मादिद्वादशकल्पेषु दशविधा इन्द्रसामानिकादयो देवाः भवन्ति। व्यन्तरज्योतिष्कदेवेषु त्रायस्त्रिंशा लोकपालाश्च न भवन्ति । ।
कल्पोपपन्नदेवानां निवासस्थानानि द्वादश सन्ति-१सौधर्में-२शान-३सनकुमार-४माहेन्द्र-ब्रह्मलोक-६लान्तक-७महाशुक्र-८सहस्रारा-९ऽऽनत १०माणता११ऽऽरणा-१२ऽच्युताः । इमे द्वादश देवलोकाः कल्पविमानानि । तत्र सौधर्मस्य सामानिक होते है । मन्त्री और पुरोहित जसे त्रायस्त्रिंश देव हैं। सीमा की रक्षा करने वाले लोकपाल हैं । मित्र के समान पारिषद्य हैं। सैनिक और सेनाधिपतिरूप आनीक हैं । इन्द्र के शरीर की रक्षा करने वाले आत्मरक्षक कहलाते हैं। नागरिक-पौरजनके समान प्रकीर्णक देव है । दास के समान देव आभियोगिक कहलाते है, और अन्त्यजों के समान किल्विषिक हैं । ये इन्द्र सामानिक आदि दशप्रकारके देव सौधर्म आदि सभी कल्पों में होते हैं। व्यंतरों और ज्योतिष्क देवों में त्रायस्त्रिंश और लोकपाल नहीं होते ।
कल्पोपपन्न देवों के निवसस्थान बारह हैं
१ सौधर्म, २ ऐशान, ३ सनत्कुमार, ४ माहेन्द्र, ५ ब्रह्मलोक, ६ लान्तक, ७ महाशुक्र, ८ सहस्रार, ९ आनत, १० प्राणत, ११ आरण, १२ अच्युत । ये वारह देवलोक कल्पविमान हैं। सौधर्म कल्प की बराबरी पर ऐशान कल्प है । ऐशान હોય છે. મંત્રી અને પુરોહિત જેવા ત્રાયશ્ચિંશ દેવ છે. સીમાની રક્ષા કરનારા તે લેકપાલ છે મિત્રની સમાન પરિષદ્ય છે, સેનિક અને સેનાધિપતિરૂપ આનીક છે. ઈન્દ્રના શરીરની રક્ષા કરવાવાળા આત્મરક્ષક કહેવાય છે. નાગરિક-પૌરજનની સમાન પ્રકીર્ણક દેવ છે. દાસના સમાન સેવક દેવ અભિયોગિક કહેવાય છે, અત્યજોની સમાન કલ્વિર્ષિક છે. આ ઈન્દ્ર, સામાનિક આદિ દેવ સાધમ આદિ સર્વ કમાં હોય છે. વ્યંતર અને જ્યોતિષ્ક દેવોમાં ત્રાયશિ અને લોકપાલ હોતા નથી.
४६।५५-न वाना निवासस्थान मा२ छ (१) सौधर्म, (२) अशान (3) सनमार (४) भाडेन्द्र (५) प्रझ४ (6) ends, (७) महाशु, (८) ससार, (८) मानत, (१०) प्रात, (११) मार, (१२) अच्युत.
આ બાર દેવલોક કલ્પ વિમાન છે. સૌધર્મ કલ્યની બરાબરી પર એશન કલ્પ છે.