________________
२८३
आचारचिन्तामणि-टीका अध्य.१ उ.१ सू.५ लोकवादिप्र० पर्वतस्य, पूर्व-पश्चिमान्तभागद्वयाद् वक्राकारे द्वे द्वे दंष्ट्रे निःसृते स्तः। अष्टामु दंष्ट्रासयभागे सप्त सप्तान्तरद्वीपाः सन्ति । एवं षट्पञ्चाशदन्तरद्वीपा भवन्ति । अन्तरद्वीपजा अप्यकर्मभूमिजाः। तत्रोभयेषां मनुष्याणामुच्चारादिषु संमूर्छिमा मनुष्या उभयविधासु भूमिषु जायन्ते ।
तत्र गर्भजा मनुष्या एकोत्तरशतम् (१०१), पर्याप्तापर्याप्तभेदाद् द्वयधिकशतद्वयम् (२०२), संमूर्छिममनुष्या अपर्याप्तमात्रतया-एकोत्तरशतमेव (१०१), सर्वेषु संमिलितेषु व्युत्तरशतत्रयं (३०३) मनुष्याणां भेदाः भवन्ति ।
देवनिकाय:देवाश्चतुर्विधाः-भवनपति१-व्यन्तर२-ज्योतिष्क३-वैमानिक४-भेदात् । निकली हैं। इन आठ दाढों पर सात-सात अन्तरद्वीप है। इस प्रकार छप्पन अन्तरद्वीप है। अन्तरद्वीपज (अन्तरद्वीप में उत्पन्न हुए ) जीव भी अकर्मभूमिज ( अकर्मभूमि में उत्पन्न हुए) कहलाते हैं । इन दोनों प्रकार के मनुष्यों के मल आदि में, दोनो भूमियों में संमूर्छिम मनुष्य उत्पन्न होते हैं।
गर्भज मनुष्य एक सौ एक (१०१) प्रकार के है। इनके प्रर्याप्त और अपर्याप्त भेद करने से दो सौ दो (२०२) भेद होते हैं। संमूच्छिम मनुष्य अपर्याप्त ही होते हैं, अतः उनके एक सौ एक (१०१) भेद मिला देने से मनुष्यों के कुल भेद तीन सौ तीन (३०३) हो जाते हैं।
देवनिकायदेव चार प्रकार के हैं-(१)भवनपति, (२) व्यन्तर, (३) ज्योतिष्क और (४) वैमानिक । આ આઠ દાઢે પર સાત-સાત અન્તરદ્વીપ છે. આ પ્રમાણે છપ્પન અન્તરદ્વીપ છે અન્તરદ્વીપજ (અન્તરદ્વીપમાં ઉત્પન્ન થનારા) જીવ પણ અકર્મભૂમિ (અકર્મ ભૂમિમાં ઉત્પન્ન થનાર) કહેવાય છે. આ બંને પ્રકારના મનુષ્યનાં મળ આદિમાં એ બંને ભૂમિમાં સંમૂઈિમ મનુષ્ય ઉત્પન્ન થાય છે.
ગર્ભજ મનુષ્ય એકસે એક (૧૦૧) પ્રકારના છે. તેના પર્યાપ્ત અને અપર્યાપ્ત ભેદ કરવાથી બસે બે (૨૦૨) ભેદ થાય છે. સંમૂછિમ મનુષ્ય અપર્યાપ્ત જ હોય છે તે કારણથી તેના એક એક (૧૦૧) ભેદ તેમાં મેળવવાથી મનુષ્યના કુલ ત્રણ त्रा (303) मे थाय छे.
पनियहेव २ ५४२॥ छ–(१) सवनपति, (२) व्यन्त२, (3) ज्योति भने (४) वैमानित