________________
ओचारचिन्तामणि टीका अध्य. १ उ.१ सू. २ संज्ञावर्णनम्
१७३ रूपा आत्मनो विभावपरिणतिर्लोकसंज्ञा । यथा-"अपुत्रस्य गतिर्नास्ती"-त्यादि ।
(१०) ओघसंज्ञा(१०) ज्ञानावरणीयाल्पक्षयोपशमसमुद्भूता, अव्यक्तोपयोगरूपा जीवस्य परिणतिः ओघसंज्ञा । सा लतादीनां प्रतानारोहणादिना ज्ञायते ।
(११) सुखसंज्ञा(११) संसारिणां सातवेदनीयोदयात् सकलेन्द्रियाणामनुकूलतया ज्ञायमाना आत्मनः परिणतिः मुखसंज्ञा । तर्करूप आत्मा की विभावपरिणति लोकसंज्ञा कहलाती है; यथा--"निपूते को सद्गति नहीं मिलती' आदि।
(१०) ओघसंज्ञाज्ञानावरणीय कर्म के अल्प क्षयोपशम से उत्पन्न होने वाली तथा अव्यक्त (अप्रकट) उपयोगरूप जीव का विभावपरिणमन ओघसंज्ञा कहलाती है। लता वगैरह का मंडप पर चढने आदि से उसका ज्ञान होता है
(११) सुखसंज्ञासंसारी जीवोंको सातावेदनीय के उदय से सब इन्द्रियों के अनुकूल प्रतीत होने वाली आत्मा की एक विशिष्ट परिणतिको सुखसंज्ञा कहते है । તકરૂપ આત્માની વિભાવપરિણતિ લોકસંજ્ઞા કહેવાય છે. જેમ-“અપત્રિયાને સગતિ મળતી નથી.”
(१०) माघसाજ્ઞાનાવરણીય કર્મને અ૫ ક્ષપશમથી ઉત્પન્ન થનારી અને અપ્રગટ ઉપયોગ રૂપ જીવનું વિભાવપરિણમન તે ઘસંજ્ઞા કહેવાય છે, વેલે વગેરેનું મંડપ ઉપર यह वगेरेथी ते ज्ञान थाय छे.
(११) सुमसસંસારી જીને સાતવેદનીયના ઉદયથી સર્વ ઇન્દ્રિયામાં અનુકૂળતાનું ભાન કરાવનારી આત્માની એક વિશિષ્ટ પરિણતિને સુખસંજ્ઞા કહે છે.