________________
आचारचिन्तामणि-टीका अवतरणा व्यवहारनयः
१५९ तत्राचाराङ्गस्य द्वादशाङ्गेषु प्राथम्यम् , चरणकरणयोर्मोक्षोपायतयाऽस्याङ्गस्य मोक्षकारणावबोधकतयैतद्बोधितार्थावस्थितस्येतरागाध्ययनयोग्यतालाभाच्च प्राधान्यात् ।
किञ्च-एतत्सूत्राध्ययनेन क्षान्त्यादिश्चरणकरणरूपो वाश्रमणानां धर्मः सुविदितो भवति, आचार्यादिपदप्राप्तिकारणभूतानां स्वसमयादिपरिज्ञानादीनां सर्वेषां धर्माणामाचारधारित्वमेव प्रधानमस्ति, तेन तत्पतिपादकस्यास्यागमस्य प्रथमाङ्गत्वं सिद्धम् ।
आचारशब्देन चात्र पञ्चविधो ज्ञानाचारादिगृह्यते । तत्प्रतिपादकमङ्गमाचाराङ्गम् , अस्येदमादिसूत्रम्
'सुयं मे' इत्यादि । बारह अंगों में आचाराङ्ग पहला अंग है, क्यों कि चरण और करण मोक्ष के उपाय हैं, अतः यह अङ्ग भी मोक्ष का कारण है, आचाराङ्ग सूत्र में निरूपित अर्थका अनुष्ठान करने वाला दूसरे अङ्गोंके अध्ययन की योग्यता प्राप्त करता है । इस कारण यह अङ्ग प्रधान है।
___दूसरी बात यह है कि इस अङ्गके अध्ययन से क्षमा आदि, अथवा चरण-करणरूप श्रमणधर्मका सम्यक् प्रकार से ज्ञान होता है । आचार्य आदि पदों की प्राप्ति के कारणभूत स्वसमय का परिज्ञान आदि समस्त धर्मों में आचारधारित्व ( संयम पालन ) ही प्रधान है, अत एव आचार का प्रतिपादक आगम ही पहला अङ्ग होना चाहिए, यह सिद्ध है ।
यहाँ 'आचार' शब्द से ज्ञानचार आदि पांच प्रकार का आचार समझना चाहिए । उसका प्रतिपादन करने वाला अङ्ग 'आचाराङ्ग' कहलाता है । इस आचारात सूत्र का पहला सूत्र यह है
'सुयं मे' इत्यादि । બાર અંગોમાં આચારાંગ પહેલું અંગ છે, કેમકે ચરણ અને કરણ મોક્ષને ઉપાય છે, તેથી આ અંગે પણ મોક્ષનું કારણ છે.
આચારાંગ સૂત્રમાં નિરૂપિત અર્થનું અનુષ્ઠાન કરનારા બીજા અંગેનાં અધ્યયનની યોગ્યતા પ્રાપ્ત કરે છે, તે કારણથી આ અંગે પ્રધાન છે.
બીજી વાત એ છે કે આ અંગના અધ્યયનથી ક્ષમા આદિ, અથવા ચરણકરણરૂપ શ્રમણ—ધર્મનું સમ્યફ પ્રકારે જ્ઞાન થાય છે આચાર્ય આદિ પદની પ્રાપ્તિને કારણભૂત સ્વસમયનું પરિજ્ઞાન આદિ સમસ્ત ધર્મોમાં આચારધારિત્વ (સંચમપાલન)જ પ્રધાન છે. એ માટે આચારનું પ્રતિપાદન કરનાર આગમ જ પહેલું અંગ હોવું नये, के. सिद्ध छे.
मा 'आचार' थी ज्ञानाच्या माहि पांय प्रश्न! माया सभरवा नेय. तेनु प्रतिपाहन ४२वावाणु मा 'आचाराग' वाय छे. २मा 'आचाराग' सूत्रनु पडे सूत्र २ छ
'सुयं मे' त्या