________________
आचारचिन्तामणि- टीका अवतरणा
९१
याश्रयतया च तस्य द्रव्यत्वं सिद्धयति, तस्मात् षष्टं द्रव्यं कालः' इति युक्त्योपपत्त्या च सिद्धम् ।
आगमोऽप्यत्र प्रमाणमिति चक्षुरुद्धाट्य पश्य
44 कणं ! पण्णत्ता ?, गोयमा छ दव्वा पण्णत्ता, तं जहाधम्मत्थिकाए, अधम्मस्थिकाए, आगासत्थिकाए, पुग्गलत्थिकाए, जीवस्थिकाए, अद्धासमए, " इति ।
कति खलु भदन्त ! द्रव्याणि प्रज्ञप्तानि १, गौतम ! षड् द्रव्याणि प्रज्ञप्तानि, तानि यथा-धर्मास्तिकायः, अधर्मास्तिकायः, आकाशास्तिकायः, पुनलास्तिकायः, जीवास्तिकायः, अद्धासमयः । इति च्छाया ।
कइविहाणं भंते! सव्वदव्या पण्णत्ता ?, गोयमा ! छव्विहा सव्वदव्वा पण्णत्ता, तंजा - धम्मत्थिकाए, जाव अद्धासमए' इति । (भगवती श० २५, उ०४) द्रव्यपन सिद्ध होता है, अतएव युक्ति तथा उपपत्ति से कालनामक छठा सिद्ध हुआ ।
द्रव्य
4
आंख खोल कर देखो, इस विषय में आगम-प्रमाण भी विद्यमान है
46
कइ णं भंते ! दव्वा पण्णत्ता ! गोयमा ! छ दव्त्रा पण्णत्ता, तंजहाधम्मत्किाए, अधम्मत्थिकाए, आगासत्थिकाए, पुग्गलत्थिकाए, जीवत्थिकाए,
अद्धासमए ।
"
સિદ્ધ થાય છે. એટલા કારણથી યુક્તિ તથા ઉપપત્તિ (પુરાવા–પ્રમાણ )થી કાલ નામનું છઠુ' દ્રશ્ય સિદ્ધ થાય છે
આખ ઉઘાડીને જુએ, આ વિષયમાં આગમ-પ્રમાણુ પણ વિદ્યમાન છે 44 कइ णं भंते ! दुव्वा पण्णत्ता १, गोयमा । छ दव्वा पण्णत्ता, तजहाधम्मत्थिकाए, अधम्मत्थिकाए, आगासत्थिकाए, पुग्गलत्थिकाए, जीवत्थिकाए, अद्धासमए "
અર્થાત્—‘ ભગવન્ ’દ્રવ્ય કેટલાં છે? ગૌતમ! દ્રવ્ય છ છે ધર્માસ્તિકાય, અધર્માસ્તિકાય, આકાશાસ્તિકાય, પુદ્ગલાસ્તિકાય, જીવાસ્તિકાય અને અદ્ધાસમય અર્થાત્ કાલ. तथा - -" कइविहा णं भंते । सव्वदव्वा पण्णत्ता १, गोयमा ! छव्विहा सव्वदव्वा पत्तणा, तंजा - धम्मत्थिकाए, अधम्मत्थिकाए, जाव अद्धासमए । "