________________
आचारचिन्तामणि-टीका अवतरणा ___ अन्यसकलद्रव्यापेक्षया महत्परिमाणमाकाशस्य, अनन्तप्रदेशित्वात् । तेनाकाशं महास्कन्धरूपम् ।
__ आकाशास्तिकायस्य (१)-अरूपित्वम् , (२)-अचेतनत्वम् , (३)-अक्रियत्वम् , (४)-अवगाहदायित्वं चेति गुणाः। (१)-स्कन्धः, (२)-देशः, (३)-प्रदेशः, (४)-अगुरुलघुत्वं चेति पर्यायाः ।
अयं द्रव्य-क्षेत्र-काल-भाव-गुण-भेदेन पञ्चधा ज्ञायते, यथा-द्रव्यत एक आकाशास्तिकायः, क्षेत्रतो लोकालोकप्रमाणः, कालत आद्यन्तरहितः, भावतो रूपरहितः-वर्ण-गन्ध-रस-स्पर्शवर्जित इति । गुणतोऽवकाशदायी ।
आकाश का प्रमाण अन्य सब द्रव्यों को अपेक्षा बड़ा है, क्योकि वह अनन्तप्रदेशी है, अतः आकाश महास्कन्धरूप है।
(१) अरूपित्व, (२) अचेतनत्व, (३) अक्रियत्व, (४) अवगाहदायित्व, ये आकाशास्तिकाय के गुण हैं । (१) स्कन्ध (२) देश (३) प्रदेश तथा (४) अगुरुलघुत्व, उसके पर्याय है।
द्रव्य, क्षेत्र, काल, भाव और गुणके भेदसे आकाश द्रव्य पाँच प्रकार से जाना जाता है । जैसे द्रव्य से आकाशास्तिकाय एक है, क्षेत्र से लोकालोकप्रमाण है, काल से आदिअन्त रहित है-भावसे अरूपी है, उस में वर्ण, गन्ध, रस और स्पर्श नहीं पाये जाते । गुणसे अवकाश देने वाला है।
આકાશનું પરિમાણ બીજાં સર્વ દ્રવ્યોની અપેક્ષાએ મોટ છે, કેમકે તે અનનતપ્રદેશી છે. એટલે કે આકાશ મહાત્કંધરૂપ છે.
(१) भइपित्त (२) मयेतनत्य (3) मठिया (४) माायित्व, मे मास्तियना गुए छ, मन. (१) २४ध, (२) हेश, (3) प्रदेश, तथा २१३. सधुत्प, तेना पर्याय छे.
દ્રવ્ય, ક્ષેત્ર, કાલ, ભાવ અને ગુણના ભેદથી આકાશ દ્રવ્ય પાંચ પ્રકારથી જાણી શકાય છે. જેમકે—દ્રવ્યથી આકાશાસ્તિકાય એક છે, ક્ષેત્રથી લોકાલેકપ્રમાણ છે, કાલથી આદિ-અન્તરહિત છે, ભાવથી અરૂપી છે તેમાં વર્ણ, ગંધ, રસ અને સ્પર્શ નથી, ગુણથી અવકાશ આપવાવાળું છે. प्र. मा.-११