________________
७४
आचाराङ्गमुत्रे
सनीयम्, इत्यपि भगवता वोधितम् । आकाशसिद्धयर्थं 'भायणं सव्वदव्वाणं'इति, ' ओगाहलक्खणं ' इति च विशेषणद्वयमुपात्तम् ।
आकाशं द्विविधम्-लोकालोकभेदात् उक्तं च स्थानाङ्गसूत्रे -
1
" दुविरे आगासे पन्नत्ते, तंजहा- लोगागासे चेव अलोगागासे चेव " इति । द्विविध आकाशः प्रज्ञप्तस्तद्यथा - लोकाकाशश्चैव अलोकाकाशचैव, इति च्छाया । धर्मादिसर्वद्रव्याणामाधारभूतमसंख्यातप्रदेशात्मकमाकाशखण्डं लोकाकाशम् । तद्भिन्नमनन्तप्रदेशात्मकमलोकाकाशम् ।
नतु धर्माधर्मद्रव्यस्वीकारे प्रयोजनं न किमपि पश्यामः, जीव- पुद्गलानां गतिस्थितिकार्ययोः सहायरूपं कारणं त्वाकाशमेव स्यात् ? ।
विना विश्वास करने योग्य है, यह भी भगवान् ने उक्त कथन से ध्वनित कर दिया है । आकाश की सिद्धि के लिये ' भायणं सव्वदव्वाणं' और 'ओगाहलक्खणं' ये दो विशेषण लगाये गये है ।
आकाश दो प्रकार का है-लोकाकाश, और अलोकाकाश । स्थानामसूत्र में "दुविहे आगा से पन्नत्ते तं जहा- लोगागासे चेव अलोगागासे चेव"
धर्म आदि सब द्रव्यों का आधार और असंख्यातप्रदेशरूप आकाशखण्ड, लोकाकाश कहलाता है । लोकाकाश से भिन्न अनन्तप्रदेशी अलोकाका है
कहा है
शङ्का - जब कि आकाश ही जीव और पुद्रलो की गति एव स्थिति में सहायक कारण हो सकता है तो फिर बर्मास्तिकाय और अधर्मास्तिकाय द्रव्यो को स्वीकार करने का कोई ન રહેત, એટલા માટે આકાશના અસ્તિત્વ, કેાઈ જાતની પણ શકા કર્યા વગર વિશ્વાસ કરવા ચેાગ્ય છે; એ પણ ભગવાને ઉક્ત કથનથી ધ્વનિત કર્યું" છે. भाडारानी सिद्धि भाटे 'भायणं सव्वाणं' ने 'ओगाइलक्खणं' या मे विशेष! લગાવેલા છે.
माटाश को अारना छे. (१) बोअउ सूत्रभां युद्धे -" दुविहे आगासे पन्नत्ते,
भने (२) मसोप्राश स्थानांग तंजहा- लोगागासे चेव अलोगागासे चेव' અને અસખ્યાતપ્રદેશપ આકાશખડ
ધર્મ આદિ તમામ દ્રબ્યાના આધાર
તે લેાકાકાળ કહેવાય છે. લેકાકાશથી ભિન્ન અનન્તપ્રદેશી અલેાકાકાશ છે.
શંકા-જો કે આકાશ જ જીવ અને પુદ્ગલેાની ગતિ અને સ્થિતિમાં સહાયક કારણ થઈ શકે છે તે પછી ધર્માસ્તિકાય અને અધર્માસ્તિકાય દ્રવ્ચેાને સ્વીકાર