________________
၆ဝ
इदमेवाभिप्रेत्य भगवताऽभिहितम् -
" अहम्सो ठाणलक्खणो " इति ( उत्तरा . अ. २८ )
' अधर्मः स्थानलक्षणः ' इति च्छाया । लक्ष्यते = दृश्यते परिचीयते अनेनेति लक्षण= परिचायकं ज्ञापकम् । स्थानं= स्थितिरेव लक्षण = ज्ञापकं यस्याऽसाविति स्थानलक्षणः । स्थितिकार्यानुमेयोऽधर्मास्तिकाय इत्याशयः ।
आचाराङ्गसूत्रे
अधर्मास्तिकायस्य-(१) अरूपित्वम्, (२) अचेतनत्वम्, (३) अक्रियत्वम्, (४) स्थितिसहायकत्वमिति गुणाः ।
(१) स्कन्धः, (२) देश:, (३) प्रदेशः, (४) अगुरुलघुत्वं चेति पर्यायाः ।
इसी अभिप्राय से भगवान ने कहा - " अहम्मो ठाणलक्खणो" अधर्मास्तिकाय स्थिति लक्षण वाला है | ( उत्तरा० अ० २८ ) जिस के द्वारा कोई वस्तु लखी जाय (देखी जाय) या जो, वस्तु का परिचायक (परिचय कराने वाला) हो वह लक्षण कहलाता है । स्थान अर्थात् स्थिति ही जिस का लक्षण है, अर्थात् स्थितिरूप कार्य से जिस का अनुमान होता है उसे अधर्मास्तिकाय कहते हैं ।
अवर्मास्तिकाय के गुण–( १ ) स्थितिसहायकत्व है । (१) स्कन्ध, अधर्मास्तिकाय के पर्याय हैं
अरू पिच ( २ ) अचेतनत्व (३) अक्रियत्व और (२) देश (३) प्रदेश, और ( ४ ) अगुरुलघुत्व,
मे अभिप्रायथी लगवाने स्थिति सक्षायु वाणा छे. ( उत्तराध्ययन. अ. २८ )
छे – “अहम्मो ठाणलक्खणो " अधर्मास्तिप्रय
જેના દ્વારા કઈ વસ્તુ લખી શકાય ( દેખી શકાય) અથવા જે વસ્તુના પરિચય કરાવનાર હોય તે લક્ષણ કહેવાય છે. સ્થાન અર્થાત્ સ્થિતિ જ જેનુ લક્ષણ છે અર્થાત્ સ્થિતિરૂપ કાર્યથી જેનું અનુમાન થાય છે, તેને અધર્માસ્તિકાય કહે છે.
अधर्भाायना गुणु-(१) अरुचित्व (२) अयेतनत्व ( 3 ) अयित्व भने (४) स्थितिसहायत्व छे.
(१) धुंध, (२) हेश, (3) अहेश, मने (४) अगुड्सधुत्व, मे अधर्मास्ति ફાયના પર્યાય છે.