________________
" गुणाणमासओ दव्वं, एगदव्वस्सिया गुणा । लक्खणं पज्जवाणं तु, दुहओ अस्सिया भवे ॥ ६ ॥” इति ।
छाया
आचाराङ्गसूत्रे
“गुणानामाश्रयो द्रव्यम्, एकद्रव्याश्रिता गुणा:
लक्षणं पर्यवाणां तु, उभयोराश्रिता भवेयुः " ॥ ६ ॥ इति ।
द्रव्यलक्षणे पर्यायानुक्त्या कार्यकारणयोरभेदविवक्षया पर्यायाणां गुणेषु समावेश इति भगवदभिमायो गम्यते । “एकद्रव्याश्रिता गुणाः" इति, एकं केवलं द्रव्यमाश्रित्य गुणा वर्त्तन्त इत्यर्थः । अनेन गुणलक्षणमुक्तम् । 'पर्यवाणां लक्षणं तु उभयोराश्रिता भवेयुः' इत्यन्वयः । पर्यवः, पर्ययः पर्यायः, इति समानार्थकाः । उभयोः=द्रव्यगुणयोराश्रिताः पर्यायाः, इति पर्यायलक्षणं वोध्यमित्यर्थः । पर्यायास्तु द्रव्यं गुणं चोभयमाश्रित्य वर्त्तन्त इति भावः ।
द्रव्य के लक्षण में 'पर्याय' पद का समावेश न करने के कारण भगवान् का अभिप्राय यह है कि-कार्य कारण के अभेदसे गुण में ही पर्याय का समावेश हो जाता है । 'एगदव्त्रस्सिया गुणा' इस वाक्य का अर्थ यह है कि - गुण केवल द्रव्य में ही होते हैं । इस कथनद्वारा गुण का लक्षण भी कह दिया गया है ।
पर्याय का लक्षण उभयाश्रित होना है, दोनो में अर्थात् द्रव्य में भी और गुण में भी पर्याय रहते है । पर्यव, पर्यय और पर्याय ये सभी समानार्थक हैं ।
દ્રવ્યના લક્ષણમાં પર્યાય? પદ્મના સમાવેશ નહિ કરવાથી ભગવાનના અભિપ્રાય એ છે કે—કા કારણના અભેદ્યથી ગુણમાં જ પર્યાયના સમાવેશ થઈ જાય છે. " एगदव्वस्सिया गुणा ” આ વાકયના અર્થ એ છે કેઃ—ગુણુ કેવલ દ્રવ્યમાં જ હાય છે. આ કથનદ્વારા ગુણનું લક્ષણ પણ કહી આપ્યુ છે.
પર્યાયનું લક્ષણ ઉભયાશ્રિત હાય છે, બન્નેમાં અર્થાત્ દ્રમાં અને ગુણમાં પણ પર્યાય રહે છે. પર્યંત્ર, પાઁય અને પર્યાય શબ્દ સમાન અવાળા છે.