________________
आचारागसूत्रे लक्षणे समाविष्टमेवेति गुरुतरलक्षणं नावश्यकमिति ज्ञेयम् ।
परमार्थतस्तु पर्याया न गुणतो भिन्नाः कार्यकारणयोरभेदात् । यथा कटककुण्डलादीनि कनकतो न भिन्नानि, घटशरावादीनि मृदो नातिरिक्तानि, तथा गुणजन्मनां पर्यायाणां न भेदो गुणेभ्य इति द्रव्यलक्षणे पर्यायशब्दमवेशो नावश्यक इत्यवसेयम् ।
गुणलक्षणम्द्रव्यस्याऽऽश्रयायिभावेन नित्यसहवर्तिनो धर्मा गुणाः, ते द्रव्यस्य शक्तिविशेषाः। द्रव्यमात्राश्रितं गुणस्य लक्षणम् । यथा जीवस्य ज्ञानदर्शनकराने के लिये विशेष लक्षण यह बतलाया है-'गुणपर्यायवद् द्रव्यम्' यह लक्षण भी प्रकृत लक्षण 'गुणाश्रयो द्रव्यम् ' में समाविष्ट है, इस लिये उनका बडा लक्षण करने की आवश्यकता नहीं है।
वास्तव में तो पर्याय, गुण से मिन्न नहीं है, क्योंकि कार्य और कारण में भेद नहीं होता । जैसे-कटक, कुण्डल आदि पर्याय सुवर्ण से भिन्न नहीं है, अतः गुणों से उत्पन्न होने वाले गुणों से भिन्न नहीं हैं। ऐसी अवस्था में द्रव्य के लक्षण में पर्याय शब्द डालना आवश्यक नहीं है।
गुण का लक्षणद्रव्य के आश्रय आश्रयी रूपसे, अथवा कथञ्चित् तादात्म्यरूपसे निन्य सहवर्ती धर्म, 'गुण' कहलाते है । 'गुण' द्रव्य की शक्तिविशेष है। सिर्फ द्रव्याश्रित होना गुण का विशेष माघ ४२११! माटे विशेष सक्ष को मताव्यु छ:-"गुणपर्यायवद् द्रव्यम् "
मा सक्ष पy प्रत (यातू) सक्ष (गुणाश्रयो द्रव्यम् ) मा समाविष्ट छे तेथी વિશેષ લક્ષણ કરવાની આવશ્યકતા નથી.
વાસ્તવમાં તે પર્યાય, ગુણથી ભિન્ન નથી, કારણ કે કાર્ય અને કારણમાં જોઇ નથી, જેવી રીતે કડાં અને કુંડલ આદિ પર્યાય સુવર્ણથી ભિન્ન નથી ઘટ અને શોર આદિ પર્યાય મૃત્તિકા-માટીથી ભિન્ન નથી, કારણ કે ગુણથી ઉત્પન્ન થવા વાળા પર્યાય, ગુણેથી ભિન્ન નથી, એવી અવસ્થામાં દ્રવ્યના લક્ષણમાં પર્યાય શબ્દ નાખવા તે જરૂરી નથી.
ગુણના લક્ષણ– દ્રવ્યના આશ્રય-આશ્રયી–રૂપથી અથવા કંચિત્ તાદાભ્યરૂપથી નિત્ય સહવત ધર્મ ગુણ કહેવાય છે. ગુણ એ દ્રવ્યની શક્તિવિશેષ છે. માત્ર દ્રવ્યાશ્રિત