________________
-
-
' आचागङ्गसूत्रे (ख) शङ्कच्छायालग्नम्द्वादशाङ्गलपरिमितशङ्को छाया रवि-सोम-भौम-बुध-गुरु-शुक्र-शनि-वासरेषु क्रमेण विंशति-पोडश-पञ्चदश-चतुर्दश-त्रयोदश-द्वादश-द्वादशाङ्गलपरिमिता, तथा शनिवासरे द्वादशाङ्गलप्रमाणा चेत्तर्हि सा शङ्कच्छायाख्यं लग्नं प्रोच्यते । तत्र दीक्षादि कार्य शुभम् ।
(ग) अत्युत्कण्ठितयोग्यशिष्याथै दीक्षासमयःविषयाटवीदावदहनज्वालामालाकलितस्वान्तोऽनन्तजन्मजरामरणादिभयोद्विग्निः समन्ततः प्रज्वलिते समनि सुप्तमिवादीप्तप्रदीप्तसंसारान्तः सरन्तमात्मनं रक्षितुमुपायान्तरमनवलोक्य प्रव्रज्यामात्रशरणदर्शी तीवैराग्यप्रभाभासमानः प्रतिरोमोज्ज्वलिता
___(ख) शङ्कुच्छायालग्नबारह अङ्गल लम्बी कीली की परछाई अगर रविवार को बीस अंगुल, सोमवार को सोलह अंगुल, मंगलवार को पन्द्रह अंगुल, बुधवार को चौदह अंगुल, गुरुवार को तेरह अंगुल, शुक्रवार को बारह अंगुल, तथा शनिवार को भी बारह अंगुल हो उसे शङ्कच्छाया लग्न कहते हैं । इस लग्न में दीक्षा आदि कार्य शुभ हैं। - (ग) तीव्र उत्कण्ठा वाले दीक्षार्थी का दीक्षासमय
विषयवासना की विषय अटवी में व्याप्त दावानल की विकट ज्वालाओं से जिसका अन्तःकरण झुलस गया है, और जो अनन्त जन्म जरा मरण आदि के भय से उद्विग्न है, चारों ओर से मकान में आग लग जाने पर जिस का सर्वस्व भस्म हो गया है ऐसे पुरुष की भांति
(ख) शछायासनબાર આગળ લાંબી ખીલીને પડછાયો રવિવારે વિશ આંગળ, સેમવારે સળ આંગળ, મંગળવારે પંદર આંગળ, બુધવારે ચૌદ આંગળ, ગુરૂવારે તેર આંગળ, શુક્રવારે બાર આંગળ, તથા શનિવારે પણ બાર આંગળ હોય તો તેને શંકુછાયાલગ્ન કહે છે. તે લગ્નમાં દીક્ષા આદિ કાર્ય શુભ છે.
(ग)
तीसराहीक्षाथीना समयવિષયવાસનાની વિષમ અટવી (વન)માં વ્યાપ્ત દાવાનલની વિકટ જવાલાએથી જેનું અંતઃકરણ બળી ગયું છે, અને જે અનન્ત જન્મ, જરા, મરણ વગેરેના ભયથી ચિંતાતુર છે, ચારે બાજુથી મકાનમાં આગ લાગવાથી જેનું સર્વસ્વ ભસ્મ