________________
દક્ષિણાવર્તી શંખના કો
.. 3४७ तेषां मध्येऽपि राजाल्यो, दक्षिणावर्ततां गतः । शङ्खारूढोऽपि सर्वत्र, जले खेलति निर्भय : ॥२॥ कृष्णायुधमिव श्रेयान्., सामान्यसर्वशङ्ककै । तं कश्चित् पुण्ययोगेन, प्राप्नोति पुरुषोत्तम : ||३|| तस्य राजा वशं यांति, धन-धान्यैर्न मुच्यते । दुष्टाश्व-गज-सर्पेभ्यो, न भयं तस्य सम्भवेत् ॥४॥ शाकिनी-भूत-वैतालाः, पिशाचा ब्रह्मराक्षसाः । प्रभवन्ति न वै तस्य, यत्रं शड्यो महाद्युतिः ||५|| अकोले. मरणं नास्ति, दुर्जनैनोपहन्यते । अग्नि-चौरंभयं नैव, शुभं सर्वत्र जायते ॥६।। सुरभि-दुग्धवर्णाभो, धूसरच्छायतां गतः । न ग्राह्यः स हि दोषाणां, प्रभवः परिकल्पित : ॥७॥ रक्त-पीत-हरिच्छ्वेत-द्युतिराभ्यन्तरे भवेत् । स श्री-सन्तान-दिक्कीर्ति, प्रददाति न संशयः ॥८॥
ॐ ही श्री क्ली ब्लू श्रीदक्षिणावर्तशवाय भगवते विश्वरूपाय सर्वयोगीश्वराय त्रैलोक्यनाथाय सर्वकामप्रदाय सर्वद्धि-समृद्धि-वाञ्छितार्थसिद्धिदाय नमः ।
अग्रतो लक्ष्मीबीजानि सञ्चिन्त्य. ॐ ह्री श्री क्लीं ऐं महालक्ष्मि मम वाञ्छितार्थसिद्धिं कुरु कुरु स्वाहो ।