________________
.
ધનપ્રાપ્તિને લગતા મંત્ર મહાલક્ષ્મી માતા છે મોસની અંદર પ્રસન્ન થાય છે અને साधने धननी भी रेहेती नथी. .. ..... ...
મહાલક્ષ્મી માતાનું સ્તોત્ર • नमस्तेऽस्तु महामाये, श्रीपीठे सूरपूजिते । . ... शङ्खचक्रगदाहस्ते, महालक्ष्मि नमोऽस्तु ते ॥१॥ आद्यन्तरहिते देवि, आद्यशक्ति महेश्वरि । ......... योगजे योगसम्भूते, महालक्ष्मि नमोऽस्तु ते ॥२॥ स्थूलसूक्ष्ममहारौद्रे, महाशक्ति... महोदरे । । महापापहरे देवि, महालक्ष्मि नमोऽस्तु ते ॥३॥ . नमस्ते गरुडारूढ़े कोलासुरभयङ्करि । सर्वपापहरे देवि, महालक्ष्मि नमोऽस्तु ते ॥४॥ सर्वज्ञे सर्ववरदे, सर्वदुष्टभयङ्कर । .. सर्वदुःखहरे देवि, महालक्ष्मि नमोऽस्तु ते ॥५॥ सिद्धिबुद्धिप्रदे देवि, भुक्तिमुक्तिप्रदायिनि । । । मन्त्रपूते सदा देवि, महालक्ष्मि नमोऽस्तु ते ॥६॥ पद्मासनस्थिते देवि, परब्रह्मस्वरूपिणि । .. परमेशि जगन्मातर्महालक्ष्मि नमोऽस्तु ते ॥७॥ श्वेत म्बरधरे देवि, नानालङ्कारभूपिते । जगत्स्थिते जगन्मातर्महालक्ष्मि नमोऽस्तु ते ॥८॥ 'महालक्ष्म्यष्टक स्तोत्रं, या पठेतू भक्तिमान्नरः । सर्व सिद्धिमवाप्नोति, राज्यं प्राप्नोति संबंदा ॥९॥ एककाले पठेन्नित्य, महापापविनाशनम् । । द्विकालं यः पठेन्नित्य, धनधान्यसमन्वितः ॥१०॥