________________
"१७४
...... महिया४२ .' अद्य शुभपुण्यतिथौ श्रीसवितृसूर्यनारायणप्रीत्यर्थ दीर्घा. युरारोग्यधनधान्यादिवृद्धयर्थ. च श्रीसूर्यनारायणनमस्काराख्य · · कर्म करिष्ये ।' . . . . . ....... .....
(૩) આ પ્રમાણે સંકલ્પ કર્યો પછી સૂર્યની સામે नईन निम्न ४ बसपा तेनु ध्यान धर:
ध्येयः सदा सवितृमण्डलमध्यवती', नारायणः सरसिजासनसन्निविष्टः। केयूरवान् मकरकुण्डलवान् किरीटी, हारी हिरण्मयवपुर्धतशङ्खचकः ॥३॥
(૪) તે પછી ઊભા રહીને નીચેના તેર મંત્રમાંથી એક એક મંત્ર બોલવાપૂર્વક દંડવત્ પ્રમાણ કરવા :–
१-ॐ मित्राय नमः । । २-ॐ रवये नमः । ३-ॐ सूर्याय नमः। ४-ॐ भानवे नमः । ५-ॐ खगाय नमः । . . . . . . . ६-ॐ पूष्णे नमः । ७-ॐ हिरण्यगर्भाय नम: । ८-ॐ मरीचये नमः । ... ९-ॐ आदित्याय नमः । ९०-ॐ सवित्रे नमः । . . . ११-ॐ अर्काय नमः ।....: ...... .. २२-ॐ भास्कराय नमः । .. ..
ors
Vo