________________
भूतचैतन्यवादखण्डनम् ।. . . [७. ५५ .. ज्ञाननीभ भ्रान्त छे. वणी, 'भा शरी२ स्थूल छ' अथवा "
भाशश२ श.. દુબલ) છે એ પ્રમાણે આત્મા અને શરીરના ભેદની પ્રતિપત્તિ (જ્ઞાન) થાય છે. ___(पं०) ननु मूर्तिमात्रमन्त्रणप्रवण एवेत्यादि परः । एप प्रत्यय इति सुखी दुःखीत्या- ... दिकः । एपोऽपीत्यादि स्थूलोऽहमिति प्रत्ययः । स्थूलतादिधर्माधारत्वाभावादिति भवन्मते। तत् किमिदानीमित्यादि सूरिः ।
(टि.) ननु मूर्तीत्यादि । शरीरमात्रावस्थापनप्रवण एष प्रत्यय इत अहं सुखी अहं दुःखीत्येवंलक्षणः । एपोऽपी त स्थूलोऽहं कृशोऽहमित्येवंरूपः । तस्येति आत्मनः । यदि तु. भेदमित्यादि । भेदमिति शरीरात्मनोरिति शेषः ।
६१२ ननु मदीय आत्मेत्येषाऽपि प्रतिपत्तिरस्ति, न च मच्छब्दवाच्यमात्मान्तरमत्राऽभ्युपगतं त्वया । यद्येवम् , प्रतिपन्न आत्मा तर्हि त्वयाऽप्येतदात्मशब्दाभिधेयः, मच्छब्दवाच्ये तत्र विवादात् । प्रतिपन्ने च विवादः सापवादः, स्ववचनविरोध वाधितत्वाद् ।
8१२ या -"मदीय आत्मा (भारे। मात्मा), सेवी प्रतीति ५५ छ भने से प्रतीतिमा 'मत्' शहना वाव्य तरी तमे मीत मात्माने मानता नथी, अर्थात् क्या 'महीय' (मास)नी प्रतीति हाय तवा लेह नथी तो मदीय शरीर-.. માં ભેદ શા માટે માનવો ?
लेन-'मदीय आत्मा' सेम डीन तमे यात्मशहना मलिधेय-(वाम्य) તરીકે આત્માને સ્વીકાર તે કર્યો જ છે, એટલે તમારે હવે તે વિષે વિવાદ કરે જોઈએ નહિ. કારણ કે સ્વીકૃત પદાર્થમાં વિવાદ કરવામાં સ્વવચનને જ બાધ थाय छे. हुवे विवाह मात्र 'मत' शहना शु मथ ४२। अभी । २ छ....
(पं०) ननु मदीय इत्यादि परः । त्वयेति जैनेन । यद्यमित्यादि सूरिः। एवं मम शरीर- .. मित्यत्रापि न शरीरव्यतिरिक्त किञ्चिदस्तीति भावः । त्वयापीति नास्तिकेनापि । एतदात्म शब्दाभिधेय इति एष चासावात्मशब्दश्चेति समासः ।
(टि०) अति मदीय आत्मा इत्येवंरूपे । त्वयेति हे जैन भवता। तत्रेति भात्मनि । (टि०) यदा पुनरित्यादि ममात्मेति आत्मा वक्ति यथा ।।
६१३ अथ मम शरीरमित्यादिषु शरीरव्यतिरिक्तमालम्बनं ममेति ज्ञानस्याभ्युप-. . . . गच्छतो ममात्मेत्यत्राप्यात्मव्यतिरिक्तमालम्बनं प्रसज्यत इत्यनिष्टापादनार्थत्वाददोषो- .... ऽयमिति चेत् । तदचतुरनम् , अप्रतिभासनाद् ; न हि ममायमात्मेति प्रत्यये शरीरा-... दिवद् मत्प्रत्ययविषयादन्य आत्मा प्रतिभाति, किन्त्वहमित्यात्मानं प्रत्यक्षतः प्रतिपद्या-.. त्मान्तरव्यवच्छेदेन परप्रतीत्यर्थ ममात्मेति निर्दिशति, ममात्मा अहमेवेत्यर्थः । यदा पुनः शरीरमात्मशब्देन निर्देष्टुमिच्छति, तदा ममात्मेति भेदाभिधानमेवेदम् , शरीर-... स्यात्मोपकारकत्वेनात्मत्वेनोपचारात् , अत्यन्तोपकारके भृत्येऽइमेवायमितिवत् ।
S૧૩ ચાર્વાદ–મેં કાંઈ આત્મા સ્વીકાર નથી જેથી સ્વવચનમાં વિરોધ . રૂપ દોષ આવે. પરંતુ મારું શરીર’ એ પ્રત્યયમાં “મારા શબ્દને વિષય જ.