________________
७.४९. ]
. नयानामल्पवहुविषयत्वम् ।
कः पुनरत्र बहुविषयः को वाऽल्पविषयो नय इति विवेचयन्ति.. पूर्वः पूर्वो नयः प्रचुरगोचरः, परः परस्तु परिमित
विषयः ॥४६॥ तत्र नैगमसंग्रहयोस्तावन्न संग्रहो बहुविषयो, नैगमात् परः, किं तर्हि नैगम एव संग्रहात् पूर्व इत्याहुःसन्मात्रगोचरात् संग्रहान्नैगमो भावाभावभूमिकत्वाद्
भूमविषयः ॥४७॥ ६१ भावाभावभूमिकत्वाद्भावाभावविषयत्वात् , भूमविषयो बहुविषयः ॥४७॥
આ નગમાદિ સાત નમાં કયે નય અધિક વિષયવાળે છે, અને ક નય અલ્પ વિષયવાળો છે તેનું વિવેચન-
નૈગમાદિ સાતે નમાં પહેલા પહેલા ના અધિક અધિક વિષયવાળા છે, ५२तु पछी पछीना नया म५ म८५ विषयवाणा छ. ४६
નગમાદિ સાતે નામાંથી નિગમ અને સંગ્રહ એ બે નીમાં નિગમની પછી રહેલ સંગ્રહ બહુ વિષયવાળો નથી પરંતુ સંગ્રહની પહેલાં રહેલ નૈગમ જ બહ વિષયવાળે છે એટલે સૂત્રકાર જણાવે છે –
સત્તા (ભાવ) માત્રના વિષયવાળા (અર્થાત) માત્ર સત્તાને જ વિષય કરનાર સંગ્રહાયની અપેક્ષાએ ભાવ અને અભાવ (સત અને અસત) બન્નેના વિષયવાળો હેવાથી નૈગમન, અધિક વિષયવાળો છે. ૪૭
६१ भावाभावभूमिकत्वात्।। अथ मा भने मलावना विषयवाणी डापाथी भूमविषयः मेटले मई (मधि४) विषयवाणी छे. ४७ संग्रहाद् व्यवहारो बहुविषय इति विपर्ययमपास्यन्तिसद्विशेषप्रकाशकाद् व्यवहारतः संग्रहः समस्तसत्समूहोप
दर्शकत्वात् वहुविषयः ॥४८॥ व्यवहारो हि कतिपयान् सत्प्रकारान् प्रकाशयतीत्यल्पविषयः, संग्रहस्तु सकलसत्प्रकाराणां समूहं ख्यापयतीति बहुविषयः ॥४८॥ 'व्यवहाराद् ऋजुसूत्रो बहुविषय इति विपर्यासं निरस्यन्तिवर्तमानविषयादृजुसूत्राद् व्यवहारस्त्रिकालविषयावलम्बि
वादनल्पार्थः ॥४९॥ ६१ वर्तमानक्षणमात्रस्थायिनमर्थमृजुसूत्रः सूत्रयतीत्यसावल्पविषयः, व्यवहारस्तु कालत्रितयवर्त्यर्थजातमवलम्बत इत्ययमनल्पार्थ इति ॥४९॥ .