________________
- प्रमाणनयतत्त्वालोकसूत्राणि ७८. अनित्य शब्दः कृतकत्वादाकाशवदित्यप्रदर्शितव्यतिरेकः । २९७ ७९. अनित्यः शब्दः कृतकत्वाद् , यदकृतकं तन्नित्यं, यथाऽऽकाशमिति विपरीत. . . व्यतिरेकः । २९७ ..८०. उक्तलक्षणोल्लङ्घनेनोपनयनिगमनयोर्वचने तदाभासौ। २९८ ८१, यथा परिणामी शब्दः कृतकत्वाद्, यः कृतकः स परिणामी, यथा कुम्भ
इत्यत्र परिणामी च शब्दः इति कृत कश्च कुम्भ इति च । २९८ ८२. तस्मिन्नेव प्रयोगे तस्मात् कृतकः शब्दः इति तस्मात् परिणामी कुम्भ इति च ।
२९८ ८३. अनाप्तवचनप्रभवं ज्ञानमागमाभासम् । २९९ ८४. यथा मेकलकन्यकायाः कूले तालहिन्तालयोर्मूले सुलभाः पिण्डखजूराः सन्ति
त्वरितं गच्छत गच्छत शावकाः । । २९९ .८५. प्रत्यक्षमेवैकं प्रमाणमित्यादिसंख्यानं तस्य संख्याऽऽभासम् । ३०० ८६. सामान्यमेव, विशेष एव, तद् द्वयं वा स्वतन्त्रमित्यादिस्तस्य विषयाभासः । ३०० ८७. अभिन्नमेव भिन्नमेव वा प्रमाणात् फलं तस्य तदाभासम् । ३०१
- सप्तमः परिच्छेदः
[तृतीयो भागः] १. नीयते येन श्रुताख्यप्रमाणविषयीकृतस्यार्थस्यांशस्तदितरांशौदासीन्यतः स प्रति
पत्तुरभिप्रायविशेषो नयः । १ २. स्वाभिप्रेतादशादितरांशापलापी पुनर्नयाभासः । ५ ३. स व्याससमासाभ्यां द्विप्रकारः । ५
४. व्यासतोऽनेकविकल्पः । ५ . ५. समासतस्तु द्विभेदः-द्रव्यार्थिकः पर्यायार्थिकश्च । ६
६. माद्यो नैगमसंग्रहव्यवहारभेदात् त्रेधा । ७ . .. ७. धर्मयोधर्मिणोधर्मधर्मिणोश्च प्रधानोपसर्जनभावेन यद्विवक्षणं स नैकगमों नैगमः। ८
८. सच्चैतन्यमात्मनीति धर्मयोः। ८ ९. वस्तु पर्यायवद् द्रव्यमिति घर्मिणोः । ९ १०. क्षणमेकं सुखी विषयासक्तजीव इति धर्मधर्मिणोः । ९ ११, धर्मद्वयादीनामैकन्तिकपार्थक्याभिसन्धिःगमाभासः । १०