________________
.. प्रमाणनयतत्त्वालोकसूत्राणि .. २९ २२. संयमविशुद्धिनिबन्धनादुः विशिष्टावरणविच्छेदाज्जातं मनोद्रव्यपर्यायालम्बनं मनः
पर्यायज्ञानम् । १८८: . २३. सकलं तु सामग्री विशेषतः समुद्भूतसमस्तावरणक्षयापेक्षं निखिलद्रव्यपर्याय... साक्षात्कारिस्वरूप केवलज्ञानम् । १८८ . . . .::
२४. तद्वानहन् निर्दोषत्वात् । १९८. . ... २५. निर्दोषोऽसौ प्रमाणाऽविरोधिवाक्त्वात् । १९८ . .. . २६. तदिष्टस्य प्रमाणेनाऽवाध्यमानत्वात् तद्वाचस्तेनाविरोधसिद्धिः । १९९
२७. न च कवलाहारवत्वेन तस्याऽसर्वज्ञत्वम् , कवलाहारसर्वज्ञत्वयोरविरोधात् । २११
-
।
तृतीयः परिच्छेदः
[द्वितीयो भागः ] १. अस्पस्ष्टं परोक्षम् । १ २. स्मरणप्रत्यभिज्ञानतर्वानुमानाममभेदतस्तत् पश्चप्रकारम् । १ ३. तत्र संस्कारप्रबोधसंभूतमनुभूतार्थविषयं तदित्याकारं वेदनं स्मरणम् । १ ४. 'तत्तीर्थकरबिम्बम्' इति यथा । ३ . . . ५. अनुभवस्मृतिहेतुकं तिर्यगूर्ध्वतासामान्यादिगोचरं संकलनात्मकं ज्ञानं . प्रत्यभि. ज्ञानम् । ८ ६. यथा तज्जातीय एवायं गोपिण्डः' 'गोसदृशो गवयः' स एवायं जिनदत्तः'
. इत्यादि.। ९ ७. उपलम्भानुपलम्भसम्भवं त्रिकालीकलितसाध्यसाधनसम्बन्धालम्बनं, इदमस्मिन्
सत्येव भवति, इत्याद्याकारं संवेदनमूहापरनामा तर्कः । १९ ।। ८. यथा यावान् कश्चिद् धूमः स सर्वो वह्नौ सत्येव भवतीति, तस्मिन्नसत्यसो न
भवत्येव । २६ ९. अनुमानं द्विप्रकारं स्वार्थ परार्थं च । २६ १०. तत्र हेतुग्रहणसम्बन्धस्मरणकारणकं साध्यविज्ञानं स्वार्थम् । ३१ . ११. निश्चितान्यथानुपपत्त्येकलक्षणो हेतुः । ३१ १२. न तु त्रिलक्षणकादिः । ३२ . १३. तस्य हेत्वाभासस्यापि संभवात् । ३४ १४. अप्रतीतमनिराकृतमभीप्सितं साध्यम् । ४० ।