________________
કાવ્યસમીક્ષા
४०१ પદ્ધતિને અનુસરતાં ભક્તામર સ્તોત્રના ૧–૨ અને ૩ સંખ્યાવાળ पधारे वायुछे, तेनु साम्य पु०पन्त-कृत 'मानस्तोत्र'ना प १-२-3 भो भनी भावे छ. म -
महिम्नः पारं ते परमविदुषो यद्यसदृशी, स्तुतिब्रह्मादीनामपि तदवसम्मास्त्वयि गिरः। अथावाच्या सर्वः स्वमतिपरिणामावधि गृणन्, ममाप्येषः स्तोत्रे इर निरपवादः परिकरः ॥१॥ अतीतः पन्थानं तव च महिमा वाङ्मनसयोरतव्यावृत्यायं चकितमपि धत्ते श्रुतिरपि । स कस्य स्तोतव्यः कतिविधगुणः कस्य विषयः, पदे त्वर्वाचीने पतति न मनः कस्य न वचः ॥२॥ मधुस्फीता वाचः परमममृतं निर्मितन्तस्तव ब्रह्मन् ! किं वागपि मुरगिरोविस्मयपदम् । मम त्वेतां वाणी गुणकथनपुण्येन भवतः, पुनामीत्यर्थेऽस्मिन् पुरमथन ! बुद्धिर्व्यवसिता ॥॥
अथवा मावि मलिसे रघुवंशमा रे-क्व सूर्यप्रभवो वंशः क्व चाल्पविषया मतिः । तितीपुर्दुस्तरं मोहादुडुपेनास्मि सागरम् ||१२|| मने मन्दः कवियशः प्रार्थी गमिष्याम्युपहास्यताम् । प्रांशुलभ्ये फळे लोभादुबाहुखि वामनः ॥१३॥ ४[ छ, ते बालं विहाय वाणी तिमी साथै साम्य परावे છે. તેમ જ ભક્તામર સ્તોત્રના ૫ અને ૬ સંખ્યાના પદોમાં. શ્રીસરિજી પતે વિગતશક્તિ હેવા છતાં પ્રભુની ભક્તિવશતાને