________________
લકતમ રહ૪
[34]
સૂલ શ્લોક भिन्नेभकुम्भगलदुज्ज्वलशोणितातमुक्ताफलप्रकरभूषितभूमिभागः। बद्धक्रमः क्रमगतं हरिणाधिपोऽपि नाक्रामति क्रमयुगाचलसंश्रितं ते ॥३५॥
અન્વય मिन्नेभकुम्भगलदुज्ज्वलशोणिताक्तमुक्ताफलप्रकरभूपितभूमिभागः बद्धक्रमः हरिणाधिपः अपि क्रमागतम् ते क्रमयुगाचलसंश्रितम् न आक्रामति ।
શબ્દાર્થ मिन्नभकुम्भगलगुब्बलशोणिताकमुक्ताफलप्रकरभूषितभूमिभागः - हाथा माना गया सहीने तेनांथी पडी रसा કત અને લેહી ખરડાયેલાં એવાં મોતીઓના સમૂહથી પૃથ્વીના ભાગને શેભાયમાન બનાવી દીધું છે એ.
मिन्न - महायेसा मेवांइभ - हाथीनां कुम्भ - गदा, तेमांथी गलत् - ५डी २९दा, उज्ज्वल - श्वेत तथा शोणितात - बोडीथी. भायेदा (अक्त - भाये) मेवा मुक्ताफल - भाती, तेनो प्रकर - समूड, तेनाथी भूषित - सुंदर मनावी द्वधा छ रे भूमिभागः - पृथ्वीना लाम मेवा :