SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ अनुपलब्धिहेतुनिरूपणम् । [३. १०८(५०) अन्तरङ्ग इति आत्मकर्मादिः । वहिरङ्ग इति घटादिः ॥१०॥ विरुद्धव्यापकानुपलब्धिर्यथा अस्त्यत्र च्छाया, औष्ण्यानुपलब्धेः ॥१०८॥ ११ विधेयया छायया विरुद्धस्तापः, तद्व्यापकमौष्ण्यम् , तस्यानुपलब्धिरियम् ॥१०८॥ मही छाया छ, ४१२५ डे- तानी अनुपला छे. २मा विरुद्धच्या५४४. नुपाधि छे. १०८. Shઅહીં વિધેય છાયા છે, તેની વિરુદ્ધ તાપ છે. અને તાપની વ્યાપક ઉષ્ણતાની અનુપલબ્ધિ છે. ૧૦૮. विरुद्धसहचरानुपलब्धियथा अस्त्यस्य मिथ्याज्ञानम्, सम्यग्दर्शनानुप लब्धेः ॥१०९॥ ११ विधेयेन मिथ्याज्ञानेन विरुद्धं सम्यग्ज्ञानम्, तत्सहचरं सम्यग्दर्शनम् , तस्यानुपलब्धिरेषा ॥१०९॥ इति प्रमाणनयतत्त्वालोके' श्रीरत्नप्रभाचार्यविरचितायां रत्नाकरावतारिकाख्यलघुटीकायां स्मरणप्रत्यभिज्ञान तर्कानुमानस्वरूपनिर्णयस्तृतीयः परिच्छेदः ॥ . આ પુરુષમાં મિથ્યાજ્ઞાન છે, કારણ કે–તેનામાં સમ્યગ્દર્શન દેખાતું નથી. -2241 वियुद्धसहयरानु५८५ छे. १०६. હું અહીં વિધેય-સાધ્ય મિથ્યાજ્ઞાન છે, તેથી વિરુદ્ધ સમ્યજ્ઞાન છે, અને તેના સહચર સમ્યગ્દશનની અનુપલબ્ધિ છે. ૧૦૯. એ પ્રમાણે પ્રમાણનયતત્વાક' નામના ગ્રંથમાં શ્રી. રત્નપ્રભાચાર્ય વિરચિત રત્નાકરાવતારિકા નામની લઘુટીકામાં સ્મરણ-પ્રત્યભિજ્ઞાન-તક-અનુમાનસ્વરૂપનિર્ણય નામના ત્રીજા પરિછેદને શ્રી રૈવતાચલચિત્રકૂટાદિ પ્રાચીન(જીણ)તીર્થોદ્ધારક શ્રીવિજયનીતિસૂરીશ્વરજીના શિષ્યાણ મુનિ મલયવિજયજીએ સ્વઅભ્યાસ સમયે કરેલ ગુર્જર ભાષાનુવાદ પૂર્ણ થયે. (प०) स्मृतेः प्रामाण्यस्थापनं १, नैयायिकमीमांसकाभिप्रेतप्रामाण्यस्योपमानस्य प्रत्यभिज्ञायामन्तर्भावः २, बौद्धाप्रामाण्यस्थापनं ३, चौद्धाप्रमाणीकृततर्कप्रामाण्यस्थापनं ४, नास्तिकाप्रमाणितानुमानप्रामाण्यस्थापनं ५, वौद्धाभिमतत्रिलक्षणकयौगाभिप्रेतपञ्चलक्षणहेतुनिराकरणेन निश्चितान्यथानुपपत्त्ये कलक्षणहेतुस्थापनं ६, विकल्पसिद्धधर्मिस्थापनं ७, वौद्धानामपि पक्षाङ्गीकारणं ८, दृष्टान्तोपनयनिगमनानां परप्रतिप्रत्त्यङ्गतानिरासः ९, अत एव व्याप्तिपक्षधर्मतारूपस्य सौगतानां, पक्षहेतुदृष्टान्तस्वरूपस्य भाट्टप्राभाकरकापिलानां, पक्षहेतुदृष्टान्तोपनयनिगमनात्मकस्य योगवैशेषिकाणां अनुमानस्य निरासः १०, कारणात् कार्यानुमानस्य वौद्धानभिप्रेतस्य स्थापन ११, पूर्वचरोत्तरचरसहचराणां स्वभावकार्यकारणतानिरासः १२, प्रज्ञाकराभिप्रेतजाग्रद्दशासंवेदनमरणयोः प्रबोधारिष्टे प्रति कारणत्वनिरासः १३ ॥ छ । ॥ इति तृतीयपरिच्छेदवादसंग्रहः ॥ १ लोकालकारे-मु।
SR No.011584
Book TitleRatnakaravatarika Part 02
Original Sutra AuthorN/A
AuthorDalsukh Malvania, Malayvijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages315
LanguageGujarati
ClassificationBook_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy