________________
२६४
हेत्वाभासः ।
[ ६.५१
સિદ્ધ ધી'માં પણ પ્રમાણુ શોધવાથી સર્યું”, અને તેમ થતાં હું પહેલે પ્રમાણુ લક્ષણુની પરીક્ષા કરું' એ પ્રમાણે પરીક્ષકેને સ્વીકાય નહિ થાય, કારણ કેવિકલ્પમાત્રથી સમસ્ત પટ્ટાની સિદ્ધિ થઈ જશે, અને તેમ થતાં શબ્દમાં अनित्यत्व साध्य सिद्ध खानु होय त्यारे “चाक्षुपत्व" विगेरे पशु सभ्यग् હેતુ થઈ જશે.
( प ० ) द्विघापीति क्रियतेऽथ निषिध्यते इत्येवं द्वौ प्रकारौ । न करोषीति इत्यनेन वलादपि प्रतिषेत्रः समायातः । तथातायामिति विकल्पसिद्धधर्मस्वीकारे ।
(१०) तावन्मात्रेणैवेति विकल्पमात्रेणैव । तथा चेति विकल्पादेव साध्यसिद्धौ । विकल्पादित्यादि ॥ द्विधापति विधिमुखेन निषेधद्वारेण वा द्वयमपीति विधिनिषेधलक्षणाम् ।
अस्मीति अहम् | अनभिधेयमिति अभिधातुमशक्यम् | यदि च द्वयमिति विधि निषेधं च न विधिमाश्रयेन निषेधमाश्रये - इत्यङ्गीकारः सारस्तव चेतसि चकास्याच्चेत्, तदा त्रपापात्रं भवान् वादिपर्यद्युदासीनस्य हासार्हत्वात् । यथा कश्चित् वेतनमप्रदाय वस्त्वादातुमुद्यतः, तथा त्वं विधिनिपेधावनाश्रयन् जयाभिलाप्युपहासाय जायसे ॥ तथातायामिति उपहासास्पदत्वे सत्यपि करोषि चेत् ।
ननु यदी ते परवादी वावदूकतां विवरीतुमुद्यतः । अन्यथेति प्रमाणसिद्धे धर्मिणि प्रमाणान्तरागवेपणे |
तावन्मात्रेणेति विकल्पमात्रेणैव ।
तदत्यल्पम् । विकल्पाद्धि सत्त्वासत्त्वसाधारणं धर्मिमात्रं प्रतीयते, न तु तावन्मात्रेणैव तदस्तित्वस्यापि प्रतीतिरस्ति यतोऽनुमानाऽनर्थक्यं भवेत् ; अन्यथा पृथिवी घरसाक्षात्कारे कृशानुमत्त्वसाधनमप्यपार्थकं भवेत् । तस्याग्निमतो वा प्रत्यक्षेणैव प्रेक्षणात् । अग्निमत्त्वानग्निमत्त्व विशेषशून्यस्य शैलमात्रस्य प्रत्यक्षेण परिच्छेदाद् नानुमानानर्थक्यमिति चेत् । तस्तित्व नास्तित्वविशेषशून्यस्य सर्वज्ञमात्रस्य विकल्पेनाssकलनात् कथमत्राप्यनुमानानर्थक्यं स्यात् । अस्तित्वनास्तित्वव्यतिरेकेण कीदृशीसर्वज्ञमात्रसिद्धिरिति चेत ; अग्निमत्त्वानग्निमत्तव्यतिरेकेण क्षोणीधर मात्र सिद्धिरपि कीदृशी ? इति वाच्यम् | क्षोणीघरोऽयमित्येतावन्मात्रप्तिरेवेति चेत्, इतरत्रापि सर्वज्ञ इत्येतावन्मात्रमिव सोsस्तुः केवलमेका प्रमाणलक्षणोपपन्नत्वात् प्रामाणिकी, तदन्या तु तद्विपर्ययाद् वैकल्पिक्राति ।
સમાધાન~તમારું આ કથન તુચ્છ છે, કારણ કે, વિપથી તે સત્ત્વ અને અસવમાં સામાન્યરૂપ એવા ધી જ પ્રતીત થાય છે, પરંતુ એટલા માત્રથી(વિકલ્પમાત્રથી) ધી'ના અસ્તિત્વની પ્રતીતિ થતી નથી, કે જેથી અનુમાન નિષ્ફળ ચાય, અન્યથા પર્વતના સાક્ષાત્કાર થવાથી તેની અગ્નિમત્તાને સિદ્ધ કરવી એ પણ નિષ્ફળ થશે, કારણ કે, અગ્નિવાળા, કે અગ્નિરહિત એવા પર્યંત તે પ્રત્યક્ષથી જ લેવાય છૅ.