SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ ६. ५१ हेत्वाभासः। વળી, (વ્યધિકરણ હેતુને અસિદ્ધ માનવા જતાં) વ્યધિકરણ રૂપ જલચન્દ્ર નભચંદ્રને, અને કૃત્તિકેદય-શકાદય-(રોહિણદય)ને નમક કઈ રીતે થશે ? માટે વ્યધિકરણ નામને હેવાભાસ નથી. ૨૯ (५०) उच्यते इति जैनाचार्येण । (प.) तत्रेति पर्वतद्रव्ये । साध्याधिगमप्रयोजकसम्वन्धाभावादिति साध्यपरिज्ञानं प्रयोजकसम्बन्धाभावात् । न व्यभिचार्यादय इति न अनेकान्तिकादयः, तेषामप्यगमकत्वात् । पक्षान्यधर्मत्वाभिधानादिति अत्र पाठान्तरं पक्षधर्मत्वाभावादेव । स इति व्यधिकरणः । प्रतिपद्येति प्रतिभेदशक्त्या प्रतिपद्य । तत एवेति कृतकत्वात् तदिति अनित्यत्वम् । अनित्येनेति कृतकत्वं विनापि । शकटोदयस्येति रोहण्युदयस्य । __(टि.) व्यधिकरणादपीत्यादि ॥ अयमिति पित्रोर्ब्राह्मण्यादिति हेतुः ॥ तत्रेति पर्वते-अग्निमानयं पर्वतनितम्बः, पर्वतद्रव्यत्वात् ॥ तदपीति नटविटादौ ब्राह्मणपितृत्वं नास्तीत्यर्थः । तद्गमकमिति पुत्रे ब्राह्मण्यस्य ज्ञापकम् । प्रयोजके त अविनाभावरूपो हेतुः ॥ एतदिति वैयधिकरण्यम् । व्यभिचार्यादय इति आदिशब्दादकान्तिकादयः ॥ तस्मादिति पक्षाद्योऽन्यो धर्मों तस्य धर्मत्वं तदभिधानात् । स चेति व्यधिकरणः । प्रत्याचक्ष्महे इति निराकुर्महे, स गमकोपि भवत्यगमकोऽपि भवति । अथ प्रतिभेति प्रतिभया प्रज्ञया ऊहशक्त्या तर्कवलेन । अन्यथेति अन्यहेतूपादानेऽपि ॥ तत एवेति पटस्य कृतकत्वादेव । तदिति अनित्यत्वम् ॥ अयमपीति पटस्य कृतकत्वादित्यपि हेतुः ॥ तद्गमकत्वमिति तस्योपात्तस्यैव हेतोर्गमकत्वं ज्ञापकत्वम्, नान्यहेतूपादानं श्रेयःश्रियं श्रयति ॥ न च यस्मादित्यादि ॥ तस्मादिति पटस्य कृतकत्वात् । तदन्येनेति पटात् पृथग्भूतेन घटादिना । असाविति पटस्य कृतकत्वादिति हेतुः । व्यभिचारादिति पटस्य कृतकत्वे सत्यपि परमाण्वाकाशादीनामनित्यत्वमसिद्धम् । शकटेति रोहिण्युदयस्य । ६३० आश्रयासिद्धताऽपि न युक्ता । अस्ति सर्वज्ञः, चन्द्रोपरागादिज्ञानान्यथाऽनुपपत्तेरित्यादेरपि गमकत्वनिर्गयात् । कयमत्र सर्वज्ञधर्मिणः सिद्धिः ? इति चेत्, असिद्धिरपि कथमिति कथ्यताम् ? । प्रमाणागोचरत्वादस्येति चेत्, एवं तर्हि तवापि तसिद्धिः कथं स्यात् ? ननु को नाम सर्वधर्मिणमभ्यधात्, येनैष पर्यनुयोगः सोपयोगः स्यादिति चेत् । नैवम् , प्रमाणागोचरत्वादित्यतः सर्वज्ञो धर्मी न भवतीति सिपाधयिषितत्वात् । अन्यथेदमम्बरं प्रति निशिततरतरवारिव्यापारमाय भवेत् ॥३०॥ एवं चआश्रयासिद्धता तेऽनुमाने न चेत्, साऽनुमाने मदीये तदा किं भवेत् ।। आश्रयासिद्धता तेऽनुमानेऽस्ति चेत्, सानुमाने मदीये तदा किं भवेत् ॥ यदि त्वदीयानुमानेनाश्रयासिद्धिरस्ति तदा प्रकृतेऽप्यसो मा भूद् , धर्मिण उभयत्राप्यैक्यात्, अन्यस्यास्य प्रकृतानुपयोगित्वात् । अथास्ति तत्राश्रयासिद्धिः तदा बाधकाभावात् एषा कथं मदीयेऽनुमाने स्यादिति भावः ।
SR No.011584
Book TitleRatnakaravatarika Part 02
Original Sutra AuthorN/A
AuthorDalsukh Malvania, Malayvijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages315
LanguageGujarati
ClassificationBook_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy