SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ ६. ४७ ] हेत्वाभासः । . २४९ વિશેષ્યરૂપ ધમીની સિદ્ધિ તે વિકલ્પથી ખતાવેલી જ છે, તે એ પ્રમાણે ધમીની અપ્રસિદ્ધિ કઈ રીતે થશે ? અર્થાત નહિ થાય. ઉપર મુજખ બે પક્ષના ખંડનથી અપ્રસિદ્ધોભય પક્ષ પણ ખંડિત થયેલ लघुवा. ४६. (१०) परैरिति सौगतैः । अथात्र सार्वत्रिक इत्यादि परः । विकल्पादपीति सुरभि - गगनेन्दीवरम् ॥४६॥ (टि० ) अनभीप्सितेत्यादि । असाविति स्याद्वादवादी ॥ एवमपीति एकान्तत्वमपि । ताथागतस्येति सौगतस्य ॥ प्रकृत इति अनभीप्सित साध्यधर्म्मविशेषणः । (टि०) परैरिति सौगतैः । समीचीना इति भमी त्रयोऽपि न युक्तियुक्ताः ॥ अन्यथेति प्रसिद्धसाधने ॥ अथात्रेति विशेषणे । सार्वत्रिक इति सर्वत्र सर्वेषु धमिपु भवः सार्वत्रिकः । तत्रैवेति विवक्षिते धम्मिणि । सर्वत्रेति सर्वेषु भावेपु । तेनेति सांख्येन । अस्येति विशेयस्य । एतेनेति विशेषणविशेष्ययोरप्रसिद्धत्वस्वदोपानराकरणेन ॥४६॥ पक्षाभासान्निरूप्य हेत्वाभासानाहु: असिद्धविरुद्धानैकान्तिकास्त्रयो हेत्वाभासाः || ४७॥ $१ निश्चितान्यथाऽनुपपत्त्याख्यैकहेतुलक्षण विकलत्वेना हेतवोऽपि हेतुस्थाने निवेशाद्धेतुवदाभासमाना हेत्वाभासाः ||४७|| तत्रासिद्धमभिदधति यस्यान्यथानुपपत्तिः प्रमाणेन न प्रतीयते सोऽसिद्धः ||४८|| $१ अन्यथाऽनुपपत्तेर्विपरीताया अनिश्चितायाश्च विरुद्धानैकान्तिकत्वेन कीयिष्यमाणत्वादिह हेतुस्वरूपाप्रतीतिद्वारैकैवान्यथाऽनुपपत्त्यप्रतीतिरवशिष्टा द्रष्टव्याः हेतुस्वरूपाप्रतीतिश्चयमज्ञानात् सन्देहाद्, विपर्ययाद् वा विज्ञेया ||४८ || 3 अथामुं भेदतो दर्शयन्ति स द्विविध उभयासिद्धोऽन्यतरसिद्ध || ४९ ॥ ९१ उभयस्य वादिप्रतिवादिसमुदायस्यासिद्धः, अन्यतरस्य वादिनः, प्रतिवादिनो वाऽसिद्धः ॥४९॥ तत्राद्यभेदं वदन्ति उभयासिद्धो यथा परिणामी शब्दश्चाक्षुषत्वात् ॥५०॥ ९९ चक्षुषा गृह्यत इति चाक्षुषस्तस्य भावश्चाक्षुषत्वं तस्मात् । अयं च वादिग्रतिवादिनोरुभयोरप्यसिद्धः, श्रावणत्वाच्छन्दस्य ॥५०॥ ३२
SR No.011584
Book TitleRatnakaravatarika Part 02
Original Sutra AuthorN/A
AuthorDalsukh Malvania, Malayvijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages315
LanguageGujarati
ClassificationBook_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy